SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, पितृसेनकृष्णाचरितम् २८७ गुणितं पारयति, 'पारिता अट्टमं करेड़' पारयित्वा अष्टमं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेइ ' पारयित्वा चतुर्थ करोति, 'करिता सव्वकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता दसमं करेइ पारयित्वा दशमं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेइ' पारयित्वा चतुर्थी करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता दुवालसमं कुरेइ' पारयित्वा द्वादशं करोति, 'करिता सव्वकामगुणियं पारेड् ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता उत्थं करे' पारयित्वा चतुर्थी करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति 'पारिता चउदसमं करेइ' पारयित्वा चतुर्दशं करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति, ' पारिता चउत्थं करेइ' पारयित्वा चतुर्थी करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करेइ करिता सर्वकामगुणियं पारेइ' पारयित्वा षोडशं करोति, कृत्वा सर्वकामगुणितं पारयति 'पारिता चउत्थं करेइ' पारयित्वा चतुर्थ करोति, 'करिता सव्वकामगुणियं पारे ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्ठारसमं करेई' पारयित्वा अष्टादशं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेइ' पारयित्वा चतुर्थी करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति, 'पारिता बीसइमं करेइ' पारयित्वा विंशतितमं करोति, 'करिता सव्वकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेइ' पारयित्वा चतुर्थी करोति, 'करिता सव्वकामगुणियं पारेह' कृत्वा सर्वकामगुणितं पारयति, 'पारिता बावीसइमं करेइ' पारयित्वा द्वाविंशं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेइ' पारयित्वा चतुर्थ करोति, 'करिता सव्वकामगुणिय पारेड' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चोवीसइमं करेइ पारयित्वा चतुर्विंशतितमं करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेइ' उपवास के पारणे बेला किया, बेला के पारणे उपवास किया, उपवास के पारणे तेला किया, यों एक-एक उपवास बीच २ में करती ઉપવાસ વચ-વચમાં કરતી થકી ક્રમથી પિતૃસૈનકૃષ્ણા આર્યાએ સેાળ ઉપવાસ સુધી કર્યાં. ફરી એ પ્રકારે પદ્મનુપૂર્વીથી વચ–વચમાં ઉપવાસ કરતાં તે જે પ્રકારે ચડી હતી , શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy