SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ २८८ अन्तकृतदशाङ्गसूत्रे पारयित्वा चतुर्थ करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छब्बीसइमं करेइ' पारयित्वा षइविंशतितमं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेइ' पारयित्वा चतुर्थ करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता अहावीसइमं करेइ' पारयित्वा अष्टाविंशतितमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेइ पारयित्वा चतुर्थ करोति, करित्ता सव्वकामगुणियं पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारिता तीसइमं करेइ पारयित्वा त्रिंशत्तमं करोति, 'करित्ता सन्चकामगुणियं पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेई' पारयित्वा चतुर्थं करोति, 'करित्ता सव्वकामगुणियं पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता बत्तीसइमं करेइ' पारयित्वा द्वात्रिंशत्तमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेइ' पारयित्वा चतुर्थ करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चौतीसइमं करेई' पारयित्वा चतुस्त्रिंशं करोति, 'करिता सबकामगुणियं पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेइ' पारयित्वा चतुर्थ करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेइ' पारयित्वा चतुर्थ करोति, 'करित्ता सव्वकामगुणियं पारेई कृत्वा सर्वकामगुणितं पारयति, 'पारिता बत्तीसइमं करेइ' पारयित्वा द्वात्रिंशं करोति, 'करित्ता एवं तहेव ओसारेई' कृत्वा एवं तथैव अवसारयति 'जाव चउत्थं करेइ' यावत् चतुर्थ करोति । सा पितृसेनकृष्णाऽऽर्या पूर्वोक्तक्रमेण चतुर्थसंपुटितं चतुस्त्रिंशत्तमपर्यन्तं तपः कृत्वा पुनः पश्चानुपूर्व्याऽवतारयति यावत् चतुर्थ करोतीति भावः । 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति । हुई यह पितृसेनकृष्णा आर्या क्रमसे सोलह उपवास तक बढी (किये)। फिर इसीप्रकार पश्चानुपूर्वी से बीच बीच में उपवास करती हुई वह, जिस प्रकार चढी थी उसी प्रकार सोलह उपवास से एक उपवास तक क्रमसे उतरी। इस प्रकार उसने एक परिपाटी समाप्त की। यों काली रानी की तरह चारों परिपाटियां उसने તેજ પ્રકારે સોળ ઉપવાસથી એક ઉપવાસ સુધી કમથી ઉતરી. આ પ્રકારે એક પરિપાટી સમાપ્ત કરી એમ કાલી રાણીની પેઠે ચારેય પરિપાટીઓ તેણે સંપૂર્ણ કરી આની એક શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy