SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २३३ मुनिकुमुदचन्द्रिका टीका, नन्दाचरितम् खलु भदन्त ! अध्ययनस्य श्रमणेन यावत्संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? सुधर्मा स्वामी पाह-एवं खलु जंबू !' एवं खलु हे जम्बूः ! 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'रायगिहे णयरे' राजगृहे नगरे 'गुणसिलए चेहए' गुणशिलकं चैत्यम् आसीत् । तस्मिन्नगरे ‘सेणिए राया' श्रेणिको राजा प्रतिवसति स्म । 'वण्णओ' वर्णकः= राज्ञो वर्णनं पूर्ववद्विज्ञेयम् । 'तस्स णं सेणियस्स रणो नंदा नामं देवी होत्था' तस्य खलु श्रेणिकस्य राज्ञो नन्दा नाम देवी आसीत् । 'वण्णओ' वर्णकः देवीवर्णनं पूर्ववत् । तत्र नगरे 'सामी समोसढे' स्वामी समवसृतः भगवान् महावीरस्वामी समुपागतः । भगवदर्शनार्थ 'परिसा निग्गया' परिषन्निर्गता । 'तए णं सा नंदा देवी इमीसे कहाए लट्ठा समाणी' ततः खलु सा नन्दा देवी अस्याः कथाया लब्धार्था सती 'जाव हट्टतुट्टा' यावद् हृष्टतुष्टा=ज्ञातभगवदागमनवृत्तान्ता सती यावत्संजातहर्षप्रकर्षा 'कोडुबियपुरिसे' कौटुम्बिकपुरुषान् 'सदावेइ' शब्दयति, 'सदावित्ता' शब्दयित्वा 'जाणं किस प्रकार निरूपण किया है ? सुधर्मा स्वामी ने कहा-हे जम्बू ! उस काल उस समय में राजगृह नामक नगर था। उस नगर में गुणशिलक नामक चैत्य था। उस नगर के राजा श्रेणिक थे । उनकी रानी का नाम नन्दा था। किसी एक समय भगवान महावीर प्रभु उस नगरी में पधारे । परिषद् उनके दर्शनके लिये निकली । भगवान के आनेका वृत्तान्त सुनकर महारानी नन्दा ने अत्यन्त हृष्टतुष्टचित्त से अपने कौटुम्बिक पुरुषों को बुलवाया, और अपने धार्मिक यान को सजाकर लाने की आज्ञा दी। વર્ગના તેર અધ્યયનેમાં પ્રથમ અધ્યયનના ભાવનું કયા પ્રકારે નિરૂપણ કર્યું છે? સુધમ સ્વામીએ કહ્યું – જંબૂ! તે કાલ તે સમયે રાજગૃહ નામનું નગર હતું. તે નગરમાં ગુણશિલક નામે ચૈત્ય હતું. તે નગરના રાજા શ્રેણિક હતા. તેમની રાણીનું નામ નન્દા હતું. કેઈએક સમયે ભગવાન મહાવીર પ્રભુ તે નગરીમાં પધાર્યા. પરિષદ તેમના દર્શન માટે નીકળી. ભગવાનના આવવાના વૃત્તાન્ત સાંભળી મહારાણી નન્દાએ અત્યંત હતુષ્ટ ચિત્તથી પિતાના કૌટુંબિક પુરુષને બોલાવ્યા અને પિતાના ધાર્મિક યાન (ર) ને સજજ કરી લઈ આવવાની આજ્ઞા આપી. શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy