SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २३४ अन्तकृत दशाङ्गसूत्रे जहा पउमावई जाव एक्कारस अंगाई अहिज्जित्ता' यानं यथा पद्मावती यावत् एकादश अङ्गानि अधीत्य 'वीसं वासाई परियाओ जाव सिद्धा' विंशतिं वर्षाणि पर्याय यावत्सिद्धा - तदाज्ञया कौटुम्बिकपुरुषा यानं समुपस्थायन्ति, यथा पद्मावती तथैव भगवत्समीपे प्रवज्य एकादशाङ्गानि अधीते, विंशतिं वर्षाणि दीक्षापर्यांयं पालयति, अन्ते पद्मावतीवत् सिद्धा । ' एवं तेरस वि णंदागमेणं णेयव्वाओ' एवं त्रयोदशापि देव्यो नन्दागमेन नेतव्या: = यथा नन्दाध्ययनं तथैव सर्वाण्यध्ययनानि विज्ञेयानि । 'णिक्खेवओ' निक्षेपकः= सप्तमस्य वर्गस्य समाप्तिवाक्यम् ' एवं खलु जम्बू : ! श्रमणेन भगवता महावीरेण यावत्संप्राप्तेन अन्तकृतदशानां सप्तमस्य वर्गस्य अयमर्थः प्रज्ञप्तः ' इत्यादिरूपं विज्ञेयम् ॥ सू० १ ॥ इति श्रीविश्वविख्यात - जगवल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलितललितकलापाssलापक-मविशुद्ध गद्यपद्यनैकग्रन्थ निर्मायक - वादिमानमर्दक- श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त' जैनशास्त्राचार्य - पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्रीघासीलाल- प्रतिविरचितायाम " अन्तकृतदशाङ्गसूत्रस्य मुनिकुमुदचन्द्रिकायां टीकायां सप्तमो वर्गः संपूर्णः ॥ ७ ॥ महारानी नन्दा की आज्ञानुसार वे कौटुम्बिक पुरुष अत्यन्त शीघ्रता से धार्मिक रथ सजित करके ले आये । महारानी नन्दा उसपर चढकर पद्मावती के समान भगवान के दर्शन करने के लिये गयी । वहाँ भगवान के मुख से धर्मकथा सुनकर संसारत्याग की भावना से भावित होगयी और महाराजा श्रेणिक की आज्ञा से भगवान महावीर प्रभु के समीप दीक्षा लेकर प्रव्रजित होगयी । तथा ग्यारह अंगोंका अध्ययन कर बीस वर्ष तक चारित्रपर्याय पाला और सिद्ध होगयी ॥ १ ॥ इसी प्रकार नन्दवती आदि મહારાણી નન્દાની આજ્ઞાનુસાર તે કૌટુંબિક પુરુષા અત્યંત શીવ્રતાથી ધાર્મિક રથને સજજત કરીને લઇ આવ્યા. મહારાણી નન્દા તેના ઉપર ચડીને પદ્માવતીની પેઠે ભગવાનના દર્શન કરવા માટેગઇ. ત્યાં ભગવાનના મુખથી ધકથા સાંભળી સંસારત્યાગની ભાવનાથી ભાવિત થઇ ગઈ, અને મહારાજા શ્રેણિકની આજ્ઞા લઇ ભગવાન મહાવીર પ્રભુની પાસે દીક્ષા લઈ પ્રત્રજિત થઈ ગઈ. તથા અગીયાર અગાનુ અધ્યયન કરી વીશ વ સુધી ચારિત્રપર્યાયનું પાલન કરી સિદ્ધ થઈ ગઈ (૧). આ પ્રકારે નન્દવતી આદિ શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy