SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे इत्यादि 'सत्तमस्स अज्झयणस्स उक्खेवओ जाव' सप्तमस्य वर्गस्य उत्क्षेपक:प्रारम्भवाक्यं यावत्, 'तेरस अज्झयणा पण्णत्ता' त्रयोदश अध्ययनानि प्रज्ञप्तानिइत्यन्तं विज्ञेयम् । 'तं जहा' तद्यथा तेषामध्ययनानां नामानि अधोनिर्दिष्टप्रकारेण बोद्धव्यानि 'नंदा तह नंदवइ नंदोत्तर नंदसेणिया चेव । मरुया सुमरुया महमरुया मरुद्देवा य अट्ठमा ॥ १ ॥ भदा य सुभदा य सुजाया सुमणातिया । भूयदिन्ना य बोद्धव्वा सेणियभज्जाण नामाई ॥ २ ॥' नन्दा तथा नन्दवती नन्दोत्तरा नन्दश्रेणिका चैव । मरुता सुमरुता महामरुता मरुददेवा च अष्टमी ॥ १ ॥ भद्रा च सुभद्रा च सुजाता सुमनातिका । भूतदत्ता च बोद्धव्या श्रेणिकभार्याणां नामानि ॥ २ ॥ इति । जम्बूस्वामी पृच्छति-'जइ णं भंते !' यदि खलु भदन्त ! अस्मिन् सप्तमे वर्गे 'तेरस अज्झयणा' त्रयोदश अध्ययनानि 'पण्णत्ता' प्रज्ञप्तानि, 'पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अटे पण्णत्ते ?' प्रथमस्य सुधर्मा स्वामीने कहा-हे जम्बू ! भगवान ने अन्तकृत के सातवें वर्ग में तेरह अध्ययनों का निरूपण किया है, उनके नाम ये हैं(१) नन्दा (२) नन्दवती (३) नन्दोत्तरा (४) नन्दश्रेणिका (५) मरुता (६) सुमरुता (७) महामरुता (८) मरुददेवा (९) भद्रा (१०) सुभद्रा (११) सुजाता (१२) सुमनातिका और (१३) भूतदत्ता। ये जो तेरह नाम है वे श्रेणिक महाराज की रानियों के हैं। सातवें वर्ग के अध्ययन इन्हों के नाम के हैं ।। जम्बू स्वामीने फिर पूछा-हे भदन्त ! भगवान महावीर प्रभुने सातवें वर्ग के तेरहों अध्ययनों में प्रथम अध्ययन के भाव का સુધમ સ્વામીએ કહ્યું- હે જંબૂ! ભગવાને અંતકૃતના સાતમાં વર્ગમાં તેર અધ્યયનનું નિરૂપણ કર્યું છે. તેનાં નામ આ પ્રમાણે છે: (૧) નન્દા (૨) નન્દવતી (3) नन्दोत्त। (४) नन्ह1ि (५) भरता (6) सुभरता (७) भामरुता (८) भ२६१। () भद्रा (१०) सुभद्रा (११) सुनता (१२) सुमनाति मने (13) भूतत्ता. 200 તેર નામ છે તે શ્રેણિક મહારાજની રાણીઓનાં છે. સાતમા વર્ગનાં અધ્યયન એમનાં नामना छ ? જબૂસ્વામીએ ફરીને પૂછ્યું :- ભદન્ત ! ભગવાન મહાવીર પ્રભુએ સાતમા શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy