SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २२८ अन्तकृत दशाङ्गसूत्रे पुत्ते रज्जे अहिसिंचाइ, एक्कारस अंगाई, बहुवासा परियाओ जाव विपुले सिद्धे । एवं खलु जंबू ! समणेणं जाव छट्टमस्स वग्गस्स अयमट्ठे पण्णत्ते ॥ सू० २९ ॥ ॥ टीका ॥ ' उक्खेवओ' इत्यादि । 'उक्खेवओ सोलसमस्स अज्झयणस्स ' उत्क्षेपकः षोडशस्य अध्ययनस्य = षोडशस्य अध्ययनस्य प्रारम्भवाक्यं 'जइ णं भंते !" 'यदि खलु भदन्त !' इत्यादिरूपं पूर्ववदेव बोध्यम् । सुधर्मा स्वामी प्राह' एवं खलु जंबू ! तेणं कालेणं तेणं समएणं' एवं खलु हे जम्बूः । तस्मिन् काले तस्मिन् समये, ' वाणारसीए णयरीए' वाराणस्यां नगयीं 'काममहावणे चेइए' काममहावनं चैत्यम् आसीत् । 'तत्य णं वाणारसीए अलक्खे णामं राया होत्था' तत्र खलु वाराणस्याम् अलक्षो नाम राजाऽऽसीत् । ' तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरइ' तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरो यावद् विहरति । भगवद्दर्शनार्थ अब सोलहवाँ अध्ययन प्रारम्भ करते हैं । जिसका प्रारम्भ इस प्रकार होता है । जम्बूस्वामी सुधर्मास्वामी से पूछते हैं-हे भदन्त ! श्रमण भगवान महावीर प्रभु के द्वारा प्ररूपित छठे वर्ग के पन्द्रहवें अध्ययन का भाव मैंने आपके मुँह से सुना । अब सुनाइये । सुधर्मा वाराणसी नामकी कृपा करके सोलहवें अध्ययन का भाव स्वामीने कहा- हे जम्बू ! उसकाल उस समय नगरी थी । उस नगरी में काममहावन नामक एक चैत्य था । उस नगरी के राजा अलक्ष्य थे । उस काल उस समय में श्रमण भगवान महावीर प्रभु वाराणसी नगरी के काममहावन उद्यान હવે સેાળમા અધ્યયનનો પ્રારંભ કરીએ છીએ. જેનો પ્રારભ આ પ્રકારે થાય છે. જ’ખૂસ્વામી સુધર્માવામીને પૂછે છેડે ભદન્ત! શ્રમણ ભગવાન મહાવીર પ્રભુ દ્વારા પ્રરૂપિત છઠ્ઠા વર્ગના પંદરમા અધ્યયનનો ભાવ મેં આપના મુખેથી સાંભળ્યે હવે કૃપા કરીને સેાળમા અધ્યયનનો ભાવ સભળાવે. સુધર્માંસ્વામી કહે છે-હે જમૂ! તે કાલ તે સમયે વારાણસી નામની નગરી હતી. તે નગરીમાં કામમહાવન નામે એક ચૈત્ય હતું. તે નગરીના રાજા અલક્ષ્ય હતા. તે કાલ તે સમયે શ્રમણ ભગવાન મહાવીર પ્રભુ વારાણસી શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy