SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अतिमुक्तकुमारचरितम् २२७ अनन्तरमस्य कुमारस्य 'अभिसेओ' अभिषेकः 'जहा महब्बलस्स' यथा महाबलस्य-महाबलदेव अतिमुक्तकुमारस्य अभिषेको ज्ञातव्यः, 'निक्खमणं जाव सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ' निष्क्रमणं यावत् सामायिकादीनि एकादशाङ्गानि अधीते, महाबलस्येव अस्यापि दीक्षाग्रहणं यावत् सामायिकायेकादशागाध्ययनं विज्ञेयम् । तथा तस्य 'बहूइं वासाइं सामण्णपरियाओ' बहूनि वर्षाणि श्रामण्यपर्यायः, तथा स 'गुणरयणं जाव विपुले सिद्धे' गुणरत्नं यावद् विपुले सिद्धः-गुणरत्ननामकं तपः कृतवान् यावद् विपुले गिरौ सिद्धिं गतः ॥ सु० २८॥ ॥ इति पञ्चदशमध्ययनं सम्पूर्णम् ॥ ॥ मूलम् ॥ उक्खेवओ सोलसमस्स अज्झयणस्स। एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वाणारसीए णयरीए काममहावणे चेइए, तत्थ णं वाणारसीए अलक्खे णामं राया होत्था । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरइ । परिसा णिग्गया। तए णं अलक्खे राया इमीसे कहाए लट्टे समाणे हद्वतुटु जहा कूणिए जाव पज्जुवासइ, धम्मकहा । तए णं से अलक्खे राया समणस्स भगवओ महावीरस्स अंतिए जहा उदायणे तहा णिक्खंते, णवरं जेहें होगये । तब मातापिता ने उनका राज्याभिषेक महाबल के समान किया और फिर वे अतिमुक्तक कुमार भगवान के समीप दीक्षा ग्रहण कर सामायिक आदि ग्यारह अंगों का अध्ययन किये तथा बहुत वर्षों तक श्रामण्यपर्यायका पालन किये और गुणरत्न संवत्सर आदि तपश्चर्यायें करते हुए अन्त में वे विपुलगिरि पर सिद्ध हो गये ॥ सू० २८ ॥ ॥ पन्द्रहवाँ अध्ययन समाप्त हुआ ॥ ગયા ત્યારે માતાપિતાએ તેમને રાજ્યાભિષેક મહાબલની પેઠે કર્યો. પછી તે અતિમુકતક કુમારે ભગવાનની પાસે દીક્ષા લીધી અને સામાયિક આદિ અગીયાર અંગે ભણ્યા તથા ઘણાં વર્ષો સુધી શ્રામપર્યાયનું પાલન કર્યું અને ગુણરત્ન સંવત્સર આદિ તપસ્યાઓ કરતા થકા અંતમાં વિપુલગિરિપર સિદ્ધ થઈ ગયા. (સૂ) ૨૮). પંદરમું અધ્યયન સમાપ્ત થયું. શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy