SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २२३ - मुनिकुमुदचन्द्रिका टीका, अतिमुक्तकुमार चरितम् चेव जाणामि तं चेव न जाणामि, जं चेव न जाणामि तं चेव जाणामि। तए णं तं अइमुत्तं कुमारं अम्मापियरो एवं वयासी-कहं णं तुमं पुत्ता! जं चेव जाणासि तं चेव न जाणासि, जं चेव न जाणासि तं चेव जाणासि ॥सू० २७॥ ॥टीका ॥ _ 'तए णं' इत्यादि । 'तए णं से अइमुत्ते कुमारे जेणेव अम्मापियरो तेणेव उवागए जाव पव्वइत्तए' ततः खलु सोऽतिमुक्तः कुमारो यत्रैव अम्बापितरौ तत्रैव उपागतो यावत्मवजितुम् =मातापित्रोरन्तिके समुपागत एवमचादीत्-यदहं हे अम्बापितरौ ! भगवतो महावीरस्य समीपे प्रव्रजितुमिच्छामि । इति तद्वचो निशम्य तम् 'अइमुत्तं कुमारं अम्मापियरो एवं वयासी' अतिमुक्तं कुमारम् अम्बापितरौ एवमवादिष्टाम्-'बाले सि ताव तुमं पुत्ता !' बालोऽसि तावत्वं पुत्र ? ' असंबुद्धेसि तुम पुत्ता!' असंबुद्धोऽसि त्वं पुत्र ! - असंबुद्धोऽसि अज्ञाततत्त्वोऽसि; ' किंण्णं तुमं जाणासि धम्म' किं खलु त्वं जानासि धर्मम् ? 'तए णं से अइमुत्ते कुमारे अम्मापियरो एवं वयासी' ततः खलु सोऽतिमुक्तः कुमारोऽम्बापितरौ एवमवादीत्-‘एवं खलु अहं अम्मयाओ!' एवं खलु अहं हे अम्बातातौ ! 'जं चेव जाणामि तं चेव न जाणामि, जं चेव न जाणामि तं चेव जाणामि' यदेव जानामि तदेव न जानामि यदेव न जानामि तदेव जानामि हे मातापितरौ ! अहं किं जानामि उसके बाद वह अतिमुक्तक कुमार जहां मातापिता थे वहाँ आये और उन्होंने मातापिता से प्रव्रज्या के लिये आज्ञा माँगी, अपने पुत्र की यह बात सुनकर मातापिता को हंसी आई और इस प्रकार बोले - हे पुत्र ! तुम अभी बच्चे हो, अभीतक तुमने तत्त्वों को नहीं जाना है। हे पुत्र ! क्या तुम धर्म के ज्ञाता हो ? यह सुनकर अतिमुक्तक कुमार ने कहा - हे मातापिता ! मैं 'जो जानता हूँ उसको नहीं जानता, जिसको नहीं जानता उसको जानता ત્યારપછી તે અતિમુક્તક કુમાર જ્યાં માતાપિતા હતાં ત્યાં આવ્યા અને તેમણે માતાપિતા પાસેથી પ્રવ્રયા માટે આજ્ઞા માગી. પિતાના પુત્રની આ વાત સાંભળી માતાપિતાને હસવું આવ્યું અને કહ્યું- હે પુત્ર! તું હજી બાળક છે, હજી તે તને જાણ્યાં નથી. હે પુત્ર! તું શું ધર્મ સમજે છે? આ સાંભળી અતિમુકતક કુમારે કહ્યું કે માતાપિતા ! હું જે જાણું છું તે નથી જાણત, જે નથી જાણતા તે જાણું છું. માતાપિતા અતિમુક્તક શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy