SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २२१ मुनिकुमुदचन्द्रिका टीका, अतिमुक्तकुमारचरितम् जेणेव समणे भगवं महावीरे तेणेव उवागए जाव पडिदंसेइ, पडिदंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं समणे भगवं महावीरे अइमुत्तस्स कुमारस्स धम्मकहा । तए णं से अइमुत्ते कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा णिसम्म हटतुट्ट० णवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि। तए णं अहं देवाणुप्पियाणं अंतिए जाव पवयामि । अहासुहं देवाणुप्पिया ? मा पडिबंधं करेह ॥ सू० २६ ॥ ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं से अइमुत्ते कुमारे भगवया गोयमेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ' ततः खलु सोऽतिमुक्तः कुमारो भगवता गौतमेन साई यत्रैव श्रमणो भगवान् महावीरः तत्रैव उपागच्छति, ‘उवागच्छित्ता' उपागत्य 'समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ,' श्रमणं भगवन्तं महावीरं त्रिकृत्वः आदक्षिणप्रदक्षिणं करोति ‘करित्ता वंदइ जाव पज्जुवासइ' कृत्वा वन्दते यावत् पर्युपास्ते । 'तए णं भगवं गोयमे जेणेव समणे भगवं महावीरे तेणेव उवागए' ततः खलु भगवान् गौतमो यत्रैव श्रमणो भगवान महावीरस्तत्रैव उपागतो 'जाव पडिदंसेइ' यावत् प्रतिदर्शयति अहारं दर्शयति, 'पडिदंसित्ता' प्रतिदर्य असौ तब वे अतिमुक्तक कुमार गौतमस्वामी के साथ जहाँ भगवान महावीर प्रभु थे वहाँ गये। वहाँ जाकर श्रमण भगवान महावीर को तीनबार विधिपूर्वक वन्दन नमस्कार किया और उपासना करने लगे। उस समय भगवान गौतम श्रमण भगवान महावीर के पास आये और आहार को दिखाया, दिखा कर आहारपानी कर लेने के बाद यावत् वे गौतमस्वामी संयम और तपस्या से आत्मा को भावित करते हुए विचरने लगे। उधर ત્યારે તે અતિમુક્તક કુમાર ગૌતમસ્વામીની સાથે જ્યાં ભગવાન મહાવીર પ્રભુ હતા ત્યાં ગયા. ત્યાં જઈને શ્રમણ ભગવાન મહાવીરને ત્રણવાર વિધિપૂર્વક વંદન નમસકાર કર્યા અને ઉપાસના કરવા લાગ્યા. તે સમયે ભગવાન ગૌતમ શ્રમણ ભગવાન મહાવીરની પાસે આવ્યા અને આહાર દેખાડયે દેખાડી આહાર પાણી કરી લીધા પછી ચાવતું તે ગૌતમસ્વામી સંયમ તથા તપસ્યાથી આત્માને ભાવિત કરતા વિચારવા લાગ્યા. તે બાજુ શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy