SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २२० अन्तकृतदशाङ्गसूत्रे यावत् संप्राप्तुकामः, यो हि 'इहेब पोलासपुरस्स णयरस्स बहिया सिरिवणे उजाणे अहापडिग्गहं उग्गहं' इहैव पोलासपुराद् नगराद् बहिः श्रीवने उद्याने यथाप्रतिग्रहम् यथाकल्पम् अवग्रहम् वसतिवासाथै वनपालस्याज्ञाम् 'उग्गिहि ता' अवगृह्य-स्वीकृत्य 'संजमेणं जाव अप्पाणं भावेमाणे' संयमेन यावदात्मानं भावयन् 'विहरइ' विहरति । 'तत्थ णं अम्हे परिवसामो' तत्र खलु वयं परिवसामः, भगवत्समीपे वयं निवसाम इति भावः । 'तए णं से अइमुत्ते कुमारे भगवं गोयम एवं वयासी-गच्छामि णं भंते ! अहं तुम्भेहिं सद्धिं समणं भगवं महावीरं पायवंदए' ततः खलु सोऽतिमुक्तः कुमारो भगवन्तं गौतममेवमवदत्-गच्छामि खलु भदन्त ! अहम् युष्माभिः सार्द्ध श्रमणं भगवन्तं महावीरं पादवन्दकः हे भदन्त । भवद्भिः सह गत्वा श्रमणस्य भगवतो महावीरस्य चरणवन्दको भवितुमहमिच्छामि । गौतमस्वामी पाह'अहामुहं देवाणुप्पिया!' यथासुखं हे देवानुप्रिय ! इति ॥ सू०२५ ॥ ॥ मूलम् ॥ तए णं से अइमुत्ते कुमारे भगवया गोयमेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करित्ता वंदइ जाव पज्जुवासइ। तए णं भगवं गोयमे आदिकर यावत् मोक्षगामी भगवान महावीर प्रभु इस पोलासपुर नगर के बाहर श्रीवन उद्यान में यथाकल्प अवग्रह लेकर विराजते हुए तप संयम से आत्मा को भावित करते हुए विचर रहे हैं, हम वहीं पर रहते हैं। उसके बाद अतिमुक्तक कुमारने भगवान गौतम से इस प्रकार कहा-हे भदन्त ! मैं भी आपके साथ भगवान के दर्शन के लिये चलूँ। भगवान गौतमने कहा-हे देवानुप्रिय ! जैसा सुख हो वैसा करो, परन्तु धर्मकार्य में प्रमाद मत करो ॥ सू० २५ ॥ બહાર શ્રીવન ઉદ્યાનમાં યથાક૯૫ અવગ્રહ લઈને બિરાજે છે અને તપસંયમથી આત્માને ભાવિત કરતા વિચરે છે, ત્યાં હું રહું છું. ત્યારપછી અતિમુકતક કુમારે ભગવાન ગૌતમને કહ્યું- હે ભદન્ત! હું આપની સાથે ભગવાનનાં દર્શન માટે ચાલું છું. ભગવાન ગૌતમે કહ્યું–હે દેવાનુપ્રિય! જેમ તમને સુખ થાય તેમ કરે. પરન્તુ ધર્મ કાર્યમાં પ્રમાદ ન ४२. (सू० २५) શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy