SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका अर्जुनानगारस्य सिद्धपदप्राप्तिः ॥ मूलम् ॥ तए णं समणे भगवं महावीरे अण्णया कयाई रायगिहाओ णयराओ पडिनिक्खमइ, पडिनिक्खमित्ता बहिं जणवयविहारं विहरs । तए णं से अज्जुणए अणगारे तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं महाणुभागेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपुष्णे छम्मासे सामण्णपरियागं पाउण, अद्धमासियाए संलेहणाए अप्पाणं झूसेइ, तोसं भत्ताई अणसणाए छेदेइ, छेदित्ता जस्सट्टाए कीरइ जाव सिद्धे ॥ सू० २० ॥ ॥ टीका ॥ 'ar णं इत्यादि । 'तर णं समणे भगवं महावीरे अण्णया कयाई रायगिहाओ जयराओ पडिनिक्खम, पडिनिक्खमित्ता वहिं जणवयविहारं बिहरह' ततः खलु श्रमणो भगवान् महावीरः अन्यदा कदाचिद् राजगृहान्नगरात् प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य बहिर्जनपदविहारं विहरति । 'तए णं से अज्जुणए अणगारे' ततः खलु सोऽर्जुनकोऽनगारः 'तेणं तेन=प्रसिद्धेन 'ओरालेणं' उदारेण= पधानेन 'बिउलेणं' विपुलेन = विशालेन, 'पयत्तेणं' प्रदत्तेन = भगवता दत्तेन 'पग्गहिणं' प्रगृहीतेन = उत्कृष्टभावतः स्वीकृतेन 'महाणुभागेणं' महानुभागेन = महान् अनुभागः = प्रभावो यस्य तत्तेन, 'तवोकम्मेणं अप्पाणं भावेमाणे ' रागद्वेष से रहित हो उस भोजन का सेवन कर संयम - निर्वाह करने में लगे रहते ॥ सू० १९ ॥ अनन्तर किसी समय भगवान महावीर राजगृह नगर से बाहर निकल कर जनपद में विचर रहे थे। उस अवधि में उन महाभागी अर्जुन अनगारने भगवान के द्वारा दिये हुए, तथा उत्कृष्ट भावना से स्वीकृत, अत्यन्त प्रभावशाली उस उदार विपुल तपःकर्म से आत्मा को भावित करते हुए छ मास तक चारित्र - તે ભાજનનુ સેવન કરી સંયમ-નિર્વાહ કરવામાં તત્પર રહેતા ( સૂ૦ ૧૯ ) પછી કોઈ સમયે ભગવાન મહાવીર રાજગૃહનગરથી બહાર નીકળી જનપદમાં વિચરી રહ્યા હતા, એ અવિધમાં તે મહાભાગી અર્જુન અનગારે તે ઉદાર, વિપુલ, ભગવાને આપેલ તથા ઉત્કૃષ્ટ ભાવનાથી સ્વીકારેલ અત્યંત પ્રભાવશાલી તપથી શ્રી २०७ અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy