________________
२०८
अन्तकृतदशाङ्गसूत्रे
तपःकर्मणा आत्मानं भावयन्, 'बहुपुण्णे' बहुपूर्णान् 'छम्मासे' षण्मासान् 'सामण्णपरियागं' श्रामण्यपर्यायम् = चारित्रपर्यायम् ' पाउणई' पालयति, तथा 'अद्धमासियाए' अर्धमासिक्या 'संलेहणाए' संलेखनया 'अप्पाणं झूसेइ' आत्मानं जोषयति, 'तीस भत्ताई' त्रिंशतं भक्तानि 'अणसणाए छेदेड़, छेदित्ता जस्सहाए कीरइ जाव सिद्धे' अनशनेन छिनत्ति, छित्वा यस्यार्थाय क्रियते यावत् सिद्ध:= यदर्थ स्वीक्रियते नग्गभावः तमर्थमधिगम्य यावत् सिद्धिं प्राप्तः || सू० २० ॥ ॥ इति तृतीयमध्ययनम् ॥ ॥ मूलम् ॥
उक्खेवओ चउत्थस्स अज्झयणस्स । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णयरे, गुणसिलए चेइए, तत्थ णं सेणिए राया, कासवे णामं गाहावई पडिवसइ, जहा मंकाई, सोलस वासा परियाओ विपुले सिद्धे ॥ ४ ॥ एवं खेमए विगाहावई, णवरं कागंदी णयरी, सोलस वासा परियाओ, विपुले पव्वए सिद्धे ॥५॥ एवं धितिहरे वि गाहावई, कागंदी णयरी, सोलस वासा परियाओ, जाव विपुले सिद्धे ॥ ६ ॥ एवं केलासे विगाहावई, णवरं सागेए णयरे, बारस वासाई परियाओ, विपुले सिद्धे ॥७ ॥ एवं हरिचंदणे वि गाहावई, सागेए णयरे, बारस वासा परियाओ, विपुले सिद्धे ॥ ८ ॥ एवं वारतए वि गाहावई, णवरं रायगिहे णयरे, बारस वासा परियाओ, विपुले सिद्धे ॥ ९ ॥ एवं पर्याय का पालन किया, तथा अर्धमासिकी संलेखना से आत्मा को सेवित कर तथा तीस भक्त को अनशन से छेदित कर अपने सभी घनघाती कर्मों को क्षय कर सिद्ध होगये || सू० २० ॥ इति तृतीय अध्ययन संपूर्ण
આત્માને ભાવિત કરતાં, છ માસ સુધી ચારિત્રપર્યાયનું પાલન કર્યું, તથા અર્ધમાસિકી સલેખનાથી આત્માને સેવિત કરી તથા ત્રીસ ભકતાનું અનશનથી છેદિત કરીને પેાતાનાં સ ઘનઘાતી કર્મોના નાશ કરીને સિદ્ધ થઈ ગયા ( સૂ૦ ૨૦) ઇતિ તૃતીય અધ્યયન સ`પૂર્ણ.
શ્રી
અન્તકૃત દશાંગ સૂત્ર