SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २०६ अन्तकृतदशाङ्गसूत्रे भक्तं न लभते । 'तए णं' ततः खलु-तदनन्तरम् एतादृशे घोरपरीषहे समुपस्थितेऽपि 'स अज्जुणए अणगारे' सोऽर्जुनकोऽनगारः 'अदीणे' अदीना=दीनतामप्राप्तः, 'अविमणे' अविमनाः वैमनस्यमप्राप्तः, 'अकलुसे' अकलुषः= कलुषभावरहितः 'अणाइले' अनाविल: स्वच्छान्तःकरणः 'अविसाई' अविषादी विषादरहितः, पुनः 'अपरितंतजोगी' अपरितान्तयोगी-अपरितान्तश्चासौ योगश्च अपरितान्तयोगः सोऽस्यास्तीति तथाभूतश्च सन् 'अडइ' अटति, 'अडित्ता' अटित्वा 'रायगिहाओ नयराओ पडिनिक्खमइ' राजगृहानगरात् प्रतिनिष्क्राम्यति, 'पडिनिक्खमित्ता जेणेव' प्रतिनिष्क्रम्य यत्रैव 'गुणसिलयं चेइयं' गुणशिलकं चैत्यं 'जेणेव समणे भगवं महावीरे' यत्रैव श्रमणो भगवान महावीरः 'जहा गोयमसामी जाच पडिसेइ' यथा गौतमस्वामी यावत् मतिदर्शयति सोऽर्जुनकोऽनगारो राजगृहनगरानिष्क्रम्य भगवत्समीपे समागत्य गौतमस्वामिवद् भगवन्तं मिक्षायां प्राप्तमशनादिकं प्रतिदर्शयति, 'पडिदंसित्ता' प्रतिदर्य 'समणेणं भगवया महावीरेणं' श्रमणेन भगवता महावीरेण 'अब्भणुण्णाए' अभ्यनुज्ञातः सन् 'अमुच्छिए' अमूच्छितः आहारासक्तिरहितो 'बिलमिव पण्णगभूएणं अप्पाणेणं' बिलमिव पन्नगभूतेन आत्मना 'तमाहारं आहारेई' तमाहारमाहारयति-यथा भुजङ्गो विलस्य पार्श्वभागद्वयमसंस्पृशन् मध्यभागत एवात्मानं विले प्रवेशयति तथा मुखस्य पार्श्वद्वयस्पर्शरहितमाहारं कण्ठनालाभिमुखं प्रवेश्याऽऽहारयतीति भावः ॥ सू० १९ ॥ यदि पानी मिलता था तो आहार नहीं। इस प्रकार समय पर रूखा-सूखा जैसा-तैसा भी भोजन मिल जाता, उसे ही अदीन, अविमना, अकलुष, अक्षोभित, अविषादी, तनतनाट आदि विक्षेप भावों से बिलकुल असङ्ग रह कर ले लेते। फिर राजगृह से निकल कर वे गुणशिलक उद्यान में आते और लाये हुए भोजन को श्रद्धापूर्वक भगवान को दिखलाते। बाद में उनकी आज्ञा प्राप्त कर गृद्धि से रहित अर्थात् जिस प्रकार साप बिलमें प्रवेश करता है उसी प्रकार આ પ્રકારે સમય પર સૂકું લખું જેવું તેવું પણ ભેજન મળી જતું તેને અદીન, અવિના, અકલુષ, અક્ષેતિ, અવિષાદી, તનમનાટ આદિ વિક્ષેપ ભાવથી તદ્દન અસંગ રહીને લઈ લેતા. પછી રાજગૃહથી નીકળી તેઓ ગુણશિલક ઉદ્યાનમાં આવતા અને લઈ આવેલ ભેજનને શ્રદ્ધાપૂર્વક ભગવાનને દેખાડતા બાદમાં તેમની આજ્ઞા મેળવી મૃદ્ધિથી રહિત, એટલે જેમ સાપ દરમાં પ્રવેશ કરે તેમ રાગદ્વેષથી રહિત થઈને શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy