SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ = मुनिकुमुदचन्द्रिका टीका, अर्जुनानगारस्य परकृताक्रोशादिसहनम् . २०५ सोऽर्जुनकोsनगारः ' तेहिं वहूहिं' तैर्बहुभिः 'इत्थीहि य पुरिसेहि य डहरेहि य महल्लेहि य जुबाणएहि य' स्त्रीभिश्च पुरुषैश्च दहरैश्च महद्भिश्च युवभिश्च 'आओ'सेज्जमाणे जाव तालिज्जमाणे' आक्रुश्यमानो यावत् ताइयमानः 'तेसिं मणसा वि' तेभ्यो मनसाऽपि 'अप्पउस्समाणे' अमद्विषन् द्वेषभावमकुर्वन् 'सम्म सहs ' सम्यक सहते = मुखाद्यविकार करणेन मर्पति, 'सम्मं खमइ' सम्यक् क्षमतेक्रोधाभावेन, 'सम्मं तितिक्खड़' सम्यक् तितिक्षते अदीनभावेन, 'सम्मं अहिया से सम्यक् अधिसहते = निर्जराभावनया शुद्धान्तः करणेन सहते, इत्थं 'सम्मं सहमाणे खममाणे तितिक्खमाणे अहियासेमाणे' सम्यक् सहमान: क्षममाणः तितिक्षमाणः अधिसहमानः 'रायगिहे णयरे उच्चनीयमज्झिमकुलाई' राजगृहे नगरे उच्चनीचमध्यमकुलानि 'अडमाणे' अटन = भिक्षार्थी परिभ्रमन् 'जइ भत्तं लभइ तो पाणं ण लभ' यदि भक्तं लभते तदा पानं न लभते, पानं = पानीयम्, 'जइ पाणं लभइ तो भत्तं ण लभ' यदि पानं लभते तदा और तरुणों से तिरस्कृत यावत् ताडित वे अर्जुन अनगार उन लोगों के ऊपर मन से भी द्वेष नहीं करते, परन्तु उनके दिये हुए आक्रोश आदि परिषहों को समभावसे सहन करने लगे ! अर्थात् वे उन परिषद उपसर्ग देनेवालों के प्रति जरा भी क्रोध नहीं करके क्षमाभाव को धारण कर एवं दीनभाव से रहित मध्यस्थ भावना में विचरने लगे । तथा निर्जरा को भावना से पवित्र अन्तःकरण होने के कारण सभी परोषहों को अनायास ही सहन करने लगे । इस प्रकार सभी प्रकार के परीषहों को सहन करते हुए उच्चनीचमध्यम कुलों में गृहसामुदानिक भिक्षा के लिये विचरते हुए उन अर्जुन अनगार को यदि कहीं आहार मिलता था तो पानी नहीं, તાડિત થતા તે અર્જુન અનગાર તે લેાકેાના ઉપર મનથી પણ દ્વેષ નહી કરતા, પરન્તુ તેના આપેલા આક્રોશ આદિ પરીષહેને સમભાવે સહન કરવા લાગ્યા, અર્થાત તે પરીષહ-ઉપસ દેવાવાળા પ્રત્યે જરા પણ ક્રોધ લાવ્યા વગર ક્ષમાભાવને ધારણ કરી અને દીનભાવથી રહિત મધ્યસ્થ ભાવનામાં વિચરવા લાગ્યા, તથા નિરાની ભાવનાથી પવિત્ર અંત:કરણ હાવાને કારણે ખધા પરીષહેાને અનાયાસેજ સહન કરવા લાગ્યા. આ પ્રકારે બધા પ્રકારના પરીષ્ઠાને સહન કરતા થકા ઉચ્ચ, નીચ, મધ્યમ કુલામાં ગૃહસામુદાનિક ભિક્ષાને માટે વિચરતા તે અર્જુન અનગારને જો કયાંક આહાર મળતા તે પાણી ન મળતુ, પાણી મળતું તેા આહાર ન મળતા. શ્રી અન્તકૃત દશાંગ સૂત્ર -
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy