SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २०४ अन्तकृतदशाङ्गसूत्रे खिसंति-दुर्वचनैः कृत्वा तस्मिन् क्रोधमावेशयितुं प्रयतन्ते, गर्हन्ते-दोषमाविष्कुर्वन्ति, तर्जयन्ति तर्जनां कुर्वन्ति-तर्जनीप्रभृत्यशल्यादिभिर्भीतिमुत्पादयितुं प्रयतन्ते, ताडयन्ति यष्टयादिना ताडनां कुर्वन्ति ॥ मू० १८ ॥ ॥ मूलम् ॥ तए णं से अज्जुणए अणगारे तेहिं बहुर्हि इत्थीहि य पुरिसेहि य डहरेहि य महल्लेहि य जुवाणएहि य आओसेजमाणे जाव तालेजमाणे तेसिं मणसा वि अप्पउस्समाणे सम्मं सहइ, सम्म खमइ, सम्मं तितिक्खइ, सम्म अहियासेइ, सम्म सहमाणे खममाणे तितिक्खमाणे अहियासमाणे रायगिहे णयरे उच्चनीयमज्झिमकुलाइं अडमाणे जइ भत्तं लभइ तो पाणं ण लभइ, जइ पाणं लभइ तो भत्तं न लभइ । तए णं से अज्जुणए अणगारे अदीणे अविमणे अकलुसे अणाइले अविसाई अपरितंतजोगी अडइ, अडित्ता रायगिहाओ नयराओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे जहा गोयमसामी जाव पडिदंसेइ, पडिदंसित्ता समणेणं भगवया महावीरेणं अब्भणुण्णाए अमुच्छिए बिलमिव पण्णगभूएणं अप्पाणेणं तमाहारं आहारेइ ॥ सू० १९ ॥ ॥ टीका ॥ ___ 'तए णं' इत्यादि । 'तए णं से अज्जुणए अणगारे' ततः खलु लगे, कोई उनको खिजाने की कोशिश करने लगे, कोई उनके दोषों का उद्घाटन करने लगे, कोई तर्जना करने लगे और कोई उन्हें लाठी ईटे आदिसे मारने लगे ॥ सू० १८ ॥ उन बहुत सी स्त्रियों से, पुरुषों से, बच्चों से, वृद्धों से, અનાદર કરવા લાગ્યા, કેઈ નિદા કરવા લાગ્યા, કેઈ તેમને ખીજવવાની કોશિશ કરવા લાગ્યા, કોઈ તેમના દેનું ઉદ્દઘાટન કરવા લાગ્યા, કેઈ તર્જના કરવા લાગ્યા અને કઈ લાકડી ઇંટ આદિથી મારવા લાગ્યા. (સૂ૧૮) અનેક સ્ત્રીએથી, પુરુષથી, બાળકોથી, વૃદ્ધોથી અને યુવકથી તિરસ્કૃત અને શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy