SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अर्जुनानगारस्य लोककृत आक्रोशादिकः २०३ गौतमस्वामित्व क्रियां करोतीत्यर्थः, 'जाव अडई' यावदटति = स्वाध्यायानन्तरं गौतमस्वामिबदुभिक्षार्थ परिभ्रमति । 'तए णं तं अज्जुणयं अणगारं रायगिहे णयरे' ततः खलु तमर्जुनकमनगारं राजगृहे नगरे 'उच्च जाव अडमाणं' उच्चयावदटन्तम् = उच्चनीचमध्यमकुलानि भिक्षार्थ परिभ्रमन्तं 'बहवे इत्थीओ य पुरिसा य' बहवः स्त्रियश्च, पुरुषाश्च 'डहरा य' दहराश्च - दहराः = बालाः, 'महल्ला य' महान्तश्च - महान्तः = वृद्धाः, 'जुवाणा य' युवानश्च 'एवं वयासी' एवमवदन्'इमेणं मे पिया मारिए' अनेन मम पिता मारितः, 'इमेणं मे माया मारिया ' अनेन मम माता मारिता, ' भाया मारिए' भ्राता मारितः, 'भगिणी मारिया ' भगिनी मारिता, 'भज्जा मारिया' भार्या मारिता, 'पुत्ते मारिए' पुत्रो मारितः, 'धूया मारिया' दुहिता मारिता, 'सुण्डा मारिया ' स्नुषा मारिता, स्नुषा = पुत्रवधूः 'इमेणं मे अण्णयरे सयण संबंधिपरियणे मारिए' अनेन मेऽन्यतरः स्वजनसंबन्धिपरिजनो मारितः, 'त्ति कहू' इति कृत्वा 'अप्पेगइया अक्कोसंति' अप्येकके आक्रोशन्ति = कटुवचनैर्भर्त्सयन्ति, 'अप्पेगइया हीलंति निंदंति खिसंति गरिहंति तज्जेंति वालेंति' अप्येकके हेलयन्ति निन्दन्ति क्सिन्ति गर्हन्ते तर्जयन्ति ताडयन्ति; हेलयन्ति = अनादरं कुर्वन्ति निन्दन्ति = निन्दां कुर्वन्ति; गये । राजगृह नगर के उच्च-नीच - मध्यम कुलों में गृह सामुदानिक भिक्षा के लिये फिरते हुए उन अर्जुन अनगार को देखा तो स्त्री, पुरुष, बच्चे, बूढे, और जबान सभी इस प्रकार कहने लगे- इसने मेरे पिता को मारा, इसने मेरी माता को मारा, इसने मेरे भाई को मारा, इसने मेरी बहिन को मारा, इसने मेरी पत्नी को मारा, इसने मेरे पुत्र को मारा, इसने मेरी पुत्री को मारा, इसने मेरी पुत्रवधू को मारा, इसने मेरे दूसरे स्वजन सम्बन्धी परिजनों को मार डाला । ऐसा कह कर कोई कटुवचनों से उनकी भर्त्सना ( तिरस्कार ) करने लगे, कोई अनादर करने लगे, कोई निन्दा करने કુળામાં ગૃહસામુદાનિક ભિક્ષા માટે ફરતા ફરતા તે અર્જુન અનગારને જોઇને સ્ત્રી, પુરુષ, બાળકા, વૃદ્ધો, તથા જુવાના બધા એમ કહેવા લાગ્યા કે એણે મારા બાપને માર્યાં, એણે મારી માતાને મારી, એણે મારા ભાઇને માર્યાં, એણે મારી બહેનને મારી, એણે મારી પત્નીને મારી, એણે મારા પુત્રને માર્યાં, એણે મારી પુત્રીને મારી, એણે મારી પુત્રવધૂને મારી, એણે મારા ખીજા સ્વજન સંબંધી પરજાને મારી નાખ્યા. એવું કહી કેાઈ કટુ વચનોથી તેની ભર્સના (તિરસ્કાર) કરવા લાગ્યા, કાઈ શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy