SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अर्जुनस्य दीक्षाग्रहणम् अभिग्रहग्रहणं च २०१ मालाकारः श्रमणस्य भगवतो महावीरस्य अन्तिके धर्म श्रुत्वा निशम्य 'हट्ठतुटु०' हृष्टतुष्ट० = हृष्टतुष्टहृदय ‘एवं वयासी' एवमवदत् - 'सदहामि णं भंते ! निग्गंथं पावयणं जाव अब्भुटेमि' श्रद्दधामि खलु भदन्त ! नैर्ग्रन्थं प्रवचनं यावदभ्युत्तिष्ठामि, हे भदन्त ! भवत्योक्तं नैर्ग्रन्थं प्रवचनं श्रुत्वा मम तत्र श्रद्धा समुत्पन्ना, अतो यावत् संयमं ग्रहीतुमुद्यतोऽस्मीत्यर्थः। भगवानाह–'अहासुहं देवाणुप्पिया!' यथासुखं देवानुप्रिय ! हे देवानुप्रिय ! यथा ते सुखावहं तथा कुरु । 'तए णं से अज्जुणए मालागारे' ततः खलु सोऽर्जुनको मालाकारः 'उत्तरपुरस्थिमे दिसिभाए अवक्कमई' उत्तरपौरस्त्यं दिग्भागम् अपक्राम्यति = गच्छति, 'अवक्कमित्ता' अपक्रम्य 'सयमेव पंचमुट्ठियं लोयं करेई' स्वयमेव पञ्चमुष्टिकं लोचं करोति, 'करित्ता जाव अणगारे जाए, जाव विहरइ' कृत्वा यावदनगारो जातः, यावद् विहरति । 'तए णं से अज्जुणए अणगारे' ततः खलु सोऽर्जुनकोऽनगारः 'जं चेव दिवसं मुंडे जाव पव्वइए' यस्मिन्नेव दिवसे मुण्डो यावत् प्रव्रजितः 'तं चेव दिवसं समणं भगवं महावीरं तस्मिन्नेव दिवसे श्रमणं भगवन्तं महावीरं 'वंदइ णमंसइ' वन्दते नमस्यति 'वंदित्ता णमंसित्ता' वन्दित्वा नमस्यित्वा 'इमं एयारूवं अभिग्गह' इममेतद्रूपमभिग्रहम् 'उग्गिण्हई' अवगृह्णाति = स्वीकरोति निकट धर्मकथा सुनकर और उसे अच्छी तरह हृदयङ्गम कर हृष्टतुष्ट-हृद्य से इस प्रकार बोले-हे भदन्त ! आपके द्वारा उपदिष्ट धर्मकथा को सुनकर मुझे उसमें श्रद्धा उत्पन्न होगयी है, इसलिये मैं आपके समीप संयम ग्रहण करना चाहता हूँ। भगवानने कहाहे देवानुप्रिय ! जिस प्रकार तुम्हें सुख हो वैसा करो। भगवान का ऐसा वचन सुनकर वह अर्जुनमाली ईशान कोण में गये और स्वयमेव पंचमुष्टिक लुश्चन करके अनगार बन गये। वे अर्जुन अनगार जिसदिन प्रवजित हुए उसी दिन से श्रमण भगवान महावीर को वन्दन नमस्कार कर इस प्रकार का उन्होंने अभिग्रह અને તેને સારી રીતે હદયંગમ કરી હષ્ટતુષ્ટહદયથી આ પ્રકારે બે -હે ભદન્ત! આપ દ્વારા ઉપદિષ્ટ ધર્મકથા સાંભળીને મને તેમાં શ્રદ્ધા ઉત્પન્ન થઈ છે. માટે હું આપની પાસે સંયમ ગ્રહણ કરવા ચાહું છું. ભગવાને કહ્યું- હે દેવાનુપ્રિય! જે પ્રકારે તમને સુખ થાય તેમ કરો. ભગવાનનાં એવાં વચન સાંભળી તે અજુનમાલી ઈશાન કોણમાં ગયા અને પિતાની મેળે પંચમુષ્ટિક લુંચન કરી અનગાર થઈ ગયા. તે અજુન અનગાર જે દિવસે પ્રજિત થયા તે જ દિવસથી શ્રમણ ભગવાન મહાવીરને વંદન નમસ્કાર શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy