SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २०० अन्तकृतदशाङ्गसूत्रे आदक्षिणप्रदक्षिणं कृत्वा वन्दित्वा नमस्यित्वा भगवतः पर्युपासनां करोति । 'तए णं समणे भगवं महावीरे' ततः खलु श्रमणो भगवान् महावीरः 'सुदंसणस्स समणोवासयस्स अज्जुणयस्स मालागारस्स य' सुदर्शनाय श्रमणोपासकाय अर्जुनकाय मालाकाराय च 'तीसे य० धम्मकहा' तस्यां च० धर्मकथा-तस्यां च महातिमहत्याम् =अतिविशालायां परिषदि भगवान् उभाभ्यामपि धर्मकथामवोचत् । धर्मकथाश्रवणानन्तरं 'सुदंसणे पडिगए' सुदर्शनः प्रतिगतः ।। सू० १६॥ ॥ मूलम् ॥ तए णं से अज्जुणए मालागारे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हट्टतुट० एवं वयासीसदहामि णं भंते ! निग्गंथं पावयणं जाव अब्भुटेमि। अहासुहं देवाणुप्पिया!। तए णं से अज्जुणए मालागारे उत्तरपुरथिमे दिसिभाए अवकमइ, अवकमित्ता सयमेव पंचमुट्रियं लोयं करेइ करित्ता जाव अणगारे जाए, जाव विहरइ । तए णं से अज्जुणए अणगारे जं चेव दिवसं मुंडे जाव पवइए, तं चैव दिवसं समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता इमं एयारूवं अभिग्गहं उग्गिण्हइ-कप्पइ मे जावजीवाए छठें छट्रेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स विहरित्तएत्ति कटु अयमेयारूवं अभिग्गहं ओगिण्हइ, ओगिहित्ता जावजीवाए जाव विहरइ ॥ सू० १७ ॥ ॥ टीका ॥ 'तए णं' इत्यादि। 'तए णं से अज्जुणए मालागारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोचा निसम्म' ततः खलु सोऽर्जुनको सुनायी। धर्मकथा सुनकर सुदर्शन श्रमणोपासक अपने घर चले गये ॥ सू० १६ ॥ उसके बाद वह अर्जुनमाली श्रमण भगवान महावीर के સ્કાર કરી સેવા કરવા લાગ્યા. ભગવાન મહાવીરે તે બન્નેને ધર્મકથા સંભળાવી. ધર્મકથા સાંભળીને સુદર્શન શ્રમણોપાસક પિતાને ઘેર ચાલ્યા ગયા. (સૂ૦ ૧૬) ત્યાર પછી તે અર્જુનમાલીએ શ્રમણ ભગવાન મહાવીરની પાસે ધર્મકથા સાંભળીને શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy