SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, भगवद्दर्शनार्थं गच्छतः सुदर्शनस्य समीपे यक्षागमनम् १९१ काद् गृहात् प्रतिनिष्क्राम्यति, 'पडिनिक्खमित्ता पायविहारचारेण' प्रतिनिष्क्रम्य पादविहारचारेण 'रायगिहं नगरं' राजगृहं नगरं = राजगृहस्य नगरस्य 'मज्झंमज्झेणं' मध्यमध्येन 'णिगच्छड' निर्गच्छति, 'णिग्गच्छित्ता मोग्गरपाणिस्स जक्खस्स जक्रखाययणस्स' निर्गत्य मुद्गरपाणेर्यक्षस्य यक्षायतनस्य 'अदूरसामंतेणं' अदूरसामन्तेन 'जेणेव गुणसिलए चेइए' यत्रैव गुणशिलकं चैत्यं 'जणेव समणे भगं महावीरे' यत्रैव श्रमणो भगवान् महावीर ः 'तेणेव पहारेत्थ गमणार' तत्रैव प्राधारयद् गमनाय = मुद्गरपाणेर्यक्षस्य यक्षायतनसंनिहितेन पथा गुणशिलके उद्याने गन्तुं निश्चयमकरोत् । 'तर णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं' ततः खलु स मुद्गरपाणिर्यक्षः सुदर्शनं श्रमणोपासकम् 'अदूरसामंतेणं' अदूरसामन्तेन=नातिदूरेण नातिनिकटेन च 'वीईवयमाणं २' व्यतिव्रजन्तम् २ 'पास' पश्यति, 'पासित्ता' दृष्ट्वा 'आसुरुते' आशुरुप्तः= क्रोधाग्निना प्रज्वलन 'तं पलसहस्सणिष्कण्णं अयोमयं मोग्गरं उल्लालेमाणे २१ तं पलसहस्रनिष्पन्नम् अयोमयं मुद्गरमुल्लालयन् २ = वारंवारमूर्ध्वाध उच्छालयन् २, 'जेणेव सुदंसणे समणोवासए तेणेव पहारेत्थ गमणीए' यत्रैव सुदर्शनः श्रमणोपासकः तत्रैव प्राधारयद् गमनाय = गन्तुमुद्यतः । सू० १२ ॥ ॥ मूलम् ॥ तए णं से सुदंसणे समणोवासए मोग्गरपाणि जक्खं एजमाणं पासइ, पासित्ता, अभीए अतत्थे अणुविग्गे अक्खु - भिए अचलिए असंभंते वत्थंतेणं भूमिं पमज्जइ, पमजित्ता, करयल एवं वयासी - नमोत्थु णं अरहंताणं जाव संपत्ताणं, नमोत्थु णं समणस्स जाव संपाविउकामस्स, पुत्रिं च णं मए समणस्स भगवओ महावीरस्स अंतिए थूलए पाणाइवाए पच्चक्खाए जावजीवाए, थूलए मुसावाए, थूलए अदि बीच से होते हुए मुद्गरपाणि यक्ष के यक्षायतन के समीप से जाने का उन्होंने निश्चय किया और उधर से ही जाने लगे । उन्हें जाते हुए देखकर वह मुद्गरपाणि यक्ष क्रोध से विस्फुरित होकर एक हजार पलके लोहमुद्गरे को घुमाता हुआ सुदर्शन सेठ की और जानेका उपक्रम किया । सू० १२ ॥ પાસે થઈને જવાના તેમણે નિશ્ચય કર્યાં અને ત્યાંથી જવા લાગ્યા. ત્યારે તેને જતા જોઇને તે મુદગરપાણિ યક્ષ ક્રોધથી વિકરાળ ખની એક હજાર પલનું લેાઢાનુ સુગર ફેરવતા સુદર્શન શેઠની તરફ જવા લાગ્યા. ( સૂ॰ ૧૨ ) શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy