SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे नादाणे, सदारसंतोसे कए जावजीवाए, इच्छापरिमाणे कए जावजीवाए, तं इयाणि पि णं तस्सेव अंतियं सव्वं पाणाइवायं पञ्चक्खामि जावजीवाए, सव्वं मुसावायं सव्वं अदिन्नादाणं सवं मेहुणं सवं परिग्गहं पच्चक्खामि जावजीवाए, सवं कोहं जाव मिच्छादंसणसल्लं पच्चक्खामि जावजीवाए, सवं असणं पाणं खाइमं साइमं चउविहं पि आहारं पञ्चक्खामि जावजीवाए, जइ णं एत्तो उवसग्गाओ मुच्चिस्सामि तो मे कप्पइ पारेत्तए, अह णं एत्तो उवसग्गाओ न मुच्चिस्सामि तओ मे तहा पच्चक्खाए चेव तिकटु सागारं पडिमं पडिंवजइ ॥ सू० १३ ॥ ॥ टीका ॥ ___ 'तए णं' इत्यादि । 'तए णं से सुदंसणे समणोवासए मोग्गरपाणिं जक्खं ' ततः खलु स सुदर्शनः श्रमणोपासको मुद्गरपाणिं यक्षम् , 'एज्जमाणं' एजमान-सन्मुखमागच्छन्तं 'पासइ' पश्यति, 'पासित्ता' दृष्ट्वा, 'अभीए अतत्थे अणुम्बिग्गे अक्खुभिए अचलिए असंभंते ' अभीतोऽत्रस्तोऽनुद्विग्नोऽक्षुब्धोऽचलितः, किमपि भयजनकं वस्तु दृष्ट्वा जनः पूर्व भीतो भवति, अनन्तरं त्रस्तः, तदनु उद्विग्नः, पश्चात् क्षुब्धः, पुनश्चलितो भवति; अयं सुदर्शनः कृतान्तसदृशं तं दृष्ट्वाऽपि भयादिरहित एव तस्थौ । एतादृशः स सुदर्शनः 'वत्थं तेणं' वस्त्रान्तेन वस्त्राग्रभागेन 'भूमि पमज्जइ' भूमिं प्रमार्जयति, 'पमज्जित्ता उस समय वे सुदर्शन सेठ उस मुद्गरपाणि यक्ष को अपनी और उछलता हुआ आता देखकर भी भय, त्रास, उद्वेग और क्षोभ से दूर ही रहे। उनका हृदय तनिक भी विचलित और सम्भ्रान्त नहीं हुआ। उनमें निर्भय होकर अपने वस्त्र के अंचल से भूमि को प्रमार्जित किया और मुखपर उतरासङ्ग धारण करके - ત્યાર પછી તે સુદર્શન શેઠ તે મુદગરપાણિ યક્ષને પોતાની તરફ ઉછળતો આવતે જેઈને પણ ભય, ત્રાસ, ઉદ્વેગ અને ક્ષેભથી દૂર જ રહ્યા તેમનું હૃદય જરા પણ વિચલિત અને સંબ્રાન્ત ન થયું. તેમણે નિર્ભય થઈને પિતાના વસ્ત્રના છેડાથી ભૂમિને પ્રમાર્જિત કરી (વાળી) અને મુખ પર ઉત્તરાસંગ ધારણ કર્યું તથા પૂર્વ દિશા તરફ મેટું શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy