SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ १७४ अन्तकृतदशाङ्गसूत्रे 'गहाइ' गृह्णाति, 'गहित्ता' गृहीत्वा 'जेणेव मोग्गरपाणिस्स जक्खाययणे तेणेव उवागच्छइ, उवागच्छित्ता मोग्गरपाणिस्स जक्खस्स' यत्रैव मुद्रपाणेर्यक्षायतनं तत्रैव उपागच्छति, उपागत्य मुद्गरपाणेर्यक्षस्य, 'महरिहं पुप्फच्चणयं करेइ' महाहै पुष्पाचनकं करोति, 'करित्ता' कृत्वा 'जाणुपायपडिए' जानुपादपतितः-भूमौ उभे जानुनी पादौ च पातयित्वा प्रणतः सन् 'पणामं करेई' प्रणामं करोति । 'तओ पच्छा रायमगंसि वित्ति कप्पमाणे विहरई ततः पश्चाद राजमार्ग वृत्ति जीविकां कल्पयन् जीविकाथै पुष्पविक्रयं कुर्वाणो विहरति ॥ सू० ४ ॥ ॥ मूलम् ॥ तत्थ णं रायगिहे णयरे ललिया नामं गोट्टी परिवसइ, अड्ढा जाव अपरिभूया जंकयसुकया यावि होत्था। तए णं रायगिहे नगरे अण्णया कयाइं पमोए घुढे यावि होत्था । तए णं से अज्जुणए मालागारे कलं पभूयतरएहिं पुप्फेहिं कजमिति कट्टु पच्चूसकालसमयंसि बंधुमईए भारियाए सद्धिं पच्छिपिडयाई गेण्हइ, गेण्हित्ता सयाओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता रायगिहं नयरं मझमज्झेणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव पुप्फारामे तेणेव उवागच्छइ, उवागच्छित्ता बंधुमईए भारियाए सद्धिं पुप्फुच्चयं करेइ ॥ सू० ५॥ ॥टीका ॥ __ 'तत्थ णं' इत्यादि । 'तत्थ णं रायगिहे णयरे ललिया नाम' तत्र खलु राजगृहे नगरे ललिता नाम 'गोट्ठी' गोष्ठी समानवयस्कमित्रमण्डली फूले हुए श्रेष्ठ फूलों को लेकर जहाँ मुद्गरपाणि यक्ष का यक्षायतन था वहाँ आकर उस मुद्गरपाणि यक्ष की अच्छी तरह से अर्चना करता था और पृथ्वी पर दोनों जानु तथा पैर को नमाकर प्रणाम करता था। उसके बाद राजमार्ग के किनारे बैठकर आजीविका के लिये फूल बेचता था, और सुखपूर्वक अपना जीवन बिताता था ॥ सू० ४ ॥ લઈને જ્યાં મુદ્દગરપાણિ યક્ષનું યક્ષાયતન હતું ત્યાં જતા અને મુદ્દગરપાણિ યક્ષની સારી રીતે અર્ચના કરતે. પછી પૃથ્વી પર જાનુ તથા પગ બેઉને નીચા નમાવી પ્રણામ કરતું હતું. ત્યાર પછી રાજમાર્ગને કિનારે ( બાજુએ) બેસીને આજીવિકા માટે ફૂલ વેચતે હતે તથા સુખપૂર્વક પિતાનું જીવન પસાર કરતા હતા (સૂ૪) શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy