SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ मु. टीका, मुद्गरपाणयक्षायतनवर्णनं, अर्जुनस्य दिनकृत्यवर्णनं च. १७३ ॥ मूलम् ॥ तए णं से अज्जुणए मालागारे बालप्पभिई चेव मोग्गरपाणिजक्खस्स भत्ते यावि होत्था । कल्ला कल्लि पच्छिfusers dues, गेव्हित्ता रायगिहाओ नयराओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव पुष्फारा मे तेणेव उवागच्छइ, उवागच्छित्ता पुप्फुच्चयं करेइ, करिता अग्गाई वराइं पुप्फाई गहाइ, गहित्ता जेणेव मोग्गरपाणिस्स जक्खाययणे तेणेव उवागच्छइ, उवागच्छत्ता मोग्गरपाणिस्स जक्खस्स महरिहं पुप्फच्चणयं करेइ, करिता जाणुपायपडिए पणामं करेइ, करिता तओ पच्छा रायमग्गंसि वित्तिं कप्पमाणे विहरइ ॥ सू० ४ ॥ ॥ टीका ॥ ' तए णं' इत्यादि । ' तए णं से अज्जुणए मालागारे ' ततः खलु सोऽर्जुनको मालाकारो 'बालप्पभिई चेव' बालप्रभृत्येव = बाल्यावस्थामारभ्यैव, 'मोग्गर पाणिजक्खस्स भत्ते यावि होत्था' मुद्गरपाणयक्षस्य भक्तथाप्यभवत्, स च 'कल्ला कल्लि' कल्याक लिय = प्रतिदिनं 'पच्छिपिडगाई' पच्छिपिटकान् = वेत्रविनिर्मितपिटकान् - 'छाबडी' इति प्रसिद्धान्, 'गेण्हइ' गृह्णाति, 'गेण्हित्ता ' गृहीत्वा 'रायगिहाओ नयराओ पडिनिक्खमड़' राजगृह । नगरात् प्रतिनिष्क्राम्यति, 'पडिनिक्खमित्ता जेणेव पुष्फारामे' प्रतिनिष्क्रम्य यत्रैव पुष्पारामः ' तेणेव उवागच्छ तत्रैव उपागच्छति, 'उवागच्छित्ता' उपागत्य, 'पुप्फुच्चयं ' पुष्पोच्चयं = पुष्पराशि 'करेइ' करोति, 'करिता' कृत्वा 'अग्गाई' अय्याणि=अग्रभवानि - विकसितानि ' वराई' वराणि= श्रेष्ठानि, 'पुप्फाई' पुष्पाणि - कुसुमानि, 9 वह अर्जुन माली बाल्यकाल से ही मुद्गरपाणि यक्ष का भक्त था और प्रतिदिन बेंत की बनी हुई छाबडी लेकर राजगृह नगर से बाहर निकल कर जहाँ वह पुष्पाराम था वहाँ जाता था और वहां फूलों को बीन २ कर एकट्ठा करता था, बाद में वह माली તે અર્જુન માલી ખાલ્યકાળથી જ મુદ્રપાણિ યક્ષના ભકત હતા અને હમેશાં નેતરની બનાવેલી છાબડી લઇને રાજગૃહ નગરથી નીકળી જયાં તે પુષ્પારામ હતા ત્યાં જાતે અને ફૂલે વીણી વીણીને ભેગાં કરતા હતા. પછી તે માલી ખિલેલાં શ્રેષ્ઠ ફૂલેને શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy