SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ १७२ अन्तकृतदशाङ्गसूत्रे निकुरम्बभूतः महामेघसदृशश्यामकान्तियुक्तः 'दसद्धवन्नकुसुमकुसुमिए' दशार्द्धवर्णकुसुमकुसुमितः-दशार्द्धवर्णानि-पञ्चवर्णानि यानि कुसुमानि तैः कुसुमितः= पुष्पितः 'पासाईए' प्रासादीय मनःप्रसादजनकः, तथा दर्शनीयः अभिरूपः प्रतिरूपश्चासीत् । 'तस्स णं पुप्फारामस्स अदूरसामंते' तस्य खलु पुष्पारामस्य अदूरसामन्ते-नातिदूरे नातिनिकटे, 'तत्थ णं अज्जुणयस्स मालागारस्स' तत्र खलु अर्जुनकस्य मालाकारस्य 'अन्जयपज्जयपिइपज्जयागए' आर्यकमार्यकपितृपर्ययागतम्-आर्यका पितामहः पार्यकः प्रपितामहः, आर्यकश्च प्रार्यकश्च पिता च आर्यकमार्यकपितरः; तेषां पर्यया पर्याय:-क्रमस्तेन आगतम् 'अणेगकुलपुरिसपरंपरागए' अनेककुलपुरुषपरम्परागतम् अनेकपूर्वपुरुषपरम्परया समागतं 'मोग्गरपाणिस्स'मुद्गरपाणेर्यक्षस्य 'जक्खाययणे यक्षायतनमासीत्। तत्कीदृशमासीत् ? इत्याह-'पोराणे' पुराणम्-प्राचीनम् , 'दिव्चे' दिव्यम्-मनोहरम् , 'सच्चे' सत्यमिति । किमिव ? 'जहा पुण्णभदे' यथा पूर्णभद्रं पूर्णभद्रयक्षायतनमिव, 'तत्थ णं मुग्गरपाणिस्स पडिमा' तत्र खलु मुद्गरपाणेः प्रतिमा प्रतिकृतिः 'एगं महं' एक महान्तं 'पलसहस्सणिप्फण्णं अयोमयं मुग्गरं गहाय चिट्ठइ' पलसहस्रनिष्पनमयोमयं मुद्गरं गृहीखा तिष्ठति ॥ सू० ३॥ आकाश में चढे हुए बादल की घनघोर घटा के समान श्याम कान्ति से युक्त दीखता था, एवं पाच प्रकार के फूलों से सुशोभित और मन को प्रसन्न करने वाला था, तथा सभी प्रकार से मनको आकृष्ट करता था। उस पुष्पाराम के समीप पिता-पितामह (दादा)प्रपितामह आदि कुलपरम्परा से आया हुआ मुद्रपाणि यक्ष का यक्षायतन था। जो पूर्णभद्र के समान पुराना दिव्य एवं सत्य था। उसमें मुद्रपाणि यक्ष की प्रतिमा प्रतिष्ठित थी। उस मुद्रपाणि के हाथ में एक हजार पल परिणाम (माप) वाला लोहेका मुद्गर था ॥ सू० ३ ॥ ચઢેલા વાદલાની ઘનઘોર ઘટે જે શ્યામકાંતિ-યુક્ત દેખાતે હતે. વળી તે પાંચ પ્રકારના ફૂલેથી સુશોભિત અને મનને આનંદ આપે તે હવે, તથા દરેક રીતે મનને આકર્ષણ કરતો હતે. તે પુ.પારામની પાસે પિતા-પિતામહ-પ્રપિતામહ આદિ કુલપરંપરાથી મળેલું મુકરપાણિ યક્ષનું યક્ષાયતન હતું. જે પૂર્ણભદ્રના સમાન પુરાણું દિવ્ય અને સત્ય હતું. તેમાં મુરપાણિ યક્ષની પ્રતિમાની પ્રતિષ્ઠા કરેલી હતી, તે મુરપાણિના डायमा से १२ ५८ परिभा (भा५) पाणु सादानु भुदर हेतु . ( सू० 3) શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy