SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका मङ्काईकिङ्कमचरितम् १६७ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे गुणसिलए जाव विहरइ, परिसा निग्गया । तए णं से मंकाई गाहावई इमीसे कहाए लद्धडे जहा पन्नत्तीए गंगदत्ते तहेव, इमोवि जेट्रपुत्तं कुटुंबे ठवेत्ता पुरिससहस्सवाहिणीए सीयाए णिक्खंते जाव अणगारे जाए इरियासमिए जाव गुत्तबंभयारी । तए णं से मंकाई अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एकारस अंगाई अहिज्जइ, सेसं जहा खंदगस्स, गुणरयणं तवोकम्मं, सोलस वासाइं परियाओ, तहेव विपुले सिद्धे ।१। दोच्चस्स उक्खेवओ०, किंकमे वि एवं चेव जाव विपुले सिद्धे । २। ॥ सू० २॥ ॥ टीका ॥ ‘एवं खलु' इत्यादि । 'एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णयरे' एवं खलु हे जम्बूः! तस्मिन् काले तस्मिन् समये राजगृहं नगरम् , तत्र 'गुणसिलए चेइए' गुणशिलकं चैत्यम् , तस्मिन् नगरे ‘सेणिए राया' श्रेणिका राजाऽसीत् । 'तत्थ णं' तत्र खलु राजगृहे नगरे, 'मंकाईगाहावई णाम गाहावई परिवसइ अड्ढे जाव अपरिभूए' मङ्काईगाथापतिर्नाम गाथापतिः परिवसति आढ्यो यावदपरिभूतः, आढ्यः = समृद्धः अपरिभूतः= पराभवरहितः। तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये, 'समणे भगवं महावीरे आइगरे गुणसिलए जाब विहरइ' श्रमणो भगवान् महावीर आदिकरो गुणशिलके यावद् विहरति । 'परिसा निग्गया' परिषत् हे जम्बू ! उस काल उस समय में राजगृह नामक नगर था ! उसमें गुणशिलक नामक एक चैत्य था । उस नगर में श्रेणिक नामक राजा थे । उस राजगृह नगर में मडाई नामक गाथापति रहते थे। जो अत्यन्त समृद्ध एवं दूसरों से अपराभवित थे। હે જમ્બ તે કાલ તે સમયે રાજગૃહ નામે નગર હતું. તેમાં ગુણશિલક નામે એક ચિત્ય હતું. તે નગરમાં શ્રેણિક નામે રાજા હતા. તે રાજગૃહ નગરમાં મકાઈ નામે ગાથાપતિ રહેતા હતા, જે બહુજ સમૃદ્ધ અને બીજાથી અપરાભવિત (ोथी पराम नहि थाय तवा) ता. શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy