SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे G 'तं जहा - 'मंकाई किंकमे चेव, मोग्गरपाणी य कासवे । खेमए धितिधरे चेव, केलासे हरिचंदणे ॥ १ ॥ वारत - सुदंसण- पुन्नभद्द - सुमभद- सुप मे | अमुत्ते अ अलक्खे अज्झयणाणं तु सोलसयं ॥ २ ॥ ' तद्यथा - मङ्काईः किङ्कमचैव मुद्रपाणिश्च काश्यपः । क्षेमको धृतिरश्चैव कैलासो हरिचन्दनः ॥ १ ॥ वारत - सुदर्शन - पुण्यभद्र - सुमनोभद्र - सुप्रतिष्ठाः मेघः । अतिमुक्तश्च अलक्षोऽध्ययनानां तु षोडशकम् ॥ ' मङ्काई' इत्यारम्यालक्षपर्यन्तानि अध्ययनानि षोडशसंख्यकानि सन्ति । ' जइ सोलस अज्झयणा पण्णत्ता, पढमस्स अज्झयणस्स के अट्ठे पण्णत्ते' यदि षोडश अध्ययनानि प्रज्ञप्तानि, प्रथमस्य अध्ययनस्य कोऽर्थः प्रज्ञप्तः ? अयं भावः - जम्बूस्वामी पृच्छति - हे भदन्त ! षष्ठवर्गस्य षोडशाध्ययनेषु प्रथमाध्ययनस्य भगवता कोऽर्थः प्ररूपितः ।। सू० १ ॥ १६६ ॥ मूलम् ॥ एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णयरे, गुणसिलए चेइए, सेणिए राया । तत्थ णं मंकाईगाहावई णामं गाहावई परिवसइ अड्ढे जाव अपरिभूए । इस प्रकार हैं - ( १ ) मंकाई (२) किंकम (३) मुद्गरपाणि (४) काश्यप (५) क्षेमक (६) धृतिधर (७) कैलास (८) हरिचन्दन (९) वारत (१०) सुदर्शन (११) पूर्णभद्र (१२) सुमनोभद्र (१३) सुप्रतिष्ठ (१४) मेघ (१५) अतिमुक्त और (१६) अलक्ष्य ! हे भदन्त ! भगवान् महावीरने अन्तकृत सूत्र के छठे वर्ग में सोलह अध्ययनों का निरूपण किया है तो इसके प्रथम अध्ययन में किस भाव का निरूपण किया है ? ॥ सू० १ ॥ વર્ગમાં સેળ અધ્યયનોનું નિરૂપણ કર્યું" છે, તેનાં નામ આ પ્રકારે છે, (૧) મકાઈ (२) डिंभ (3) मुद्गरयाणि (४) अश्यय (4) क्षेत्र (९) धृतिधर (७) उसास (८) हरिशंडन (E) वारत (१०) सुदर्शन (११) पूर्णभद्र (१२) सुमनोलद्र (१३) सुप्रतिष्ठ (१४) मेघ (१५) अतिभुत तथा (१६) अवक्ष्य. હે ભદન્ત! ભગવાન મહાવીરે અન્તકૃત સૂત્રના છઠ્ઠા વર્ગમાં સેળ અધ્યયનાનુ નિરૂપણ કર્યું છે તે તેના પ્રથમ અધ્યયનમાં કયા ભાવાનું નિરૂપણ કર્યું છે ? (સ્૦ ૧) શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy