SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ १५६ अन्तकृतदशाङ्गसूत्रे 'उत्तरपुरत्थिमं दिसीभागं' उत्तरपौरस्त्यम् दिग्भागम् 'अवक्कमइ' अपक्राम्यति गच्छति, 'अवक्कमित्ता' अपक्रम्य 'सयमेव आभरणालंकार' स्वयमेव आभरणालङ्कारम् 'ओमुयइ' अवमुश्चति-शरीरादवतारयति, 'ओमुइत्ता' अवमुच्य अवतार्य 'सयमेव पंचमुट्ठियं लोयं करेइ' स्वयमेव पञ्चमुष्टिकं लोचं करोति, 'करिता जेणेव अरहा अरिद्वनेमी तेणेव उवागच्छइ' कृखा यत्रैव अर्हन् अरिष्टनेमिः तत्रैव उपागच्छति, 'उवागच्छित्ता' उपागत्य 'अरहं अरिद्वनेमि' अर्हन्तमरिष्टनेमि 'वंदइ णमंसई' वन्दते नमस्यति, 'वंदित्ता णमंसित्ता एवं वयासी' वन्दिला नमस्यित्वा एवमवदत्-'आलित्ते जाव धम्ममाइक्खियं' आलिप्तो यावद् धर्म आख्यातः । हे भदन्त ! एष संसार आदीप्तो जन्मजरामरणादिदुःखादिभिरनिभिरनवरतं ज्वलितः, तस्मादिच्छामि देवानुपियैः स्वयमेव प्रत्राजितां यावद्धर्म आख्यातः ॥ सू० १० ॥ ॥ मूलम् ॥ तए णं अरहा अरिटुनेमी पउमावइं देविं सयमेव पवावेइ, पहावित्ता सयमेव मुंडावेइ, जक्खिणीए अजाए सिस्सिणी दलयइ । तए णं सा जक्खिणी अजा पउमावई देवि सयं पवावेइ जाव संजमियत्वं । तए णं सा पउमावई जाव संजमइ । तए णं सा पउमावई अजा जाया ईरियासमिया जाव गुत्तबंभयारिणी ॥ सू० ११॥ हाथों से अपने शरीर ऊपर के सभी आभरण उतारे और स्वयं केशों का पञ्चमुष्टिक लुश्चन (लोच) करके जहाँ भगवान् अरिष्टनेमि थे वहाँ आकर वन्दन नमस्कार कर इस प्रकार बोली-हे भदन्त ! यह संसार जन्म, जरा, मरण आदि दुःखरूप अग्नि से प्रज्वलित हो रहा है, अतः इस दुःखसमूह से अलग होने के लिये मैं आपके समीप मुण्डित होकर प्रव्रजित होना चाहती हूँ; एतदर्थं आप कृपा करके मुझको चारित्र धर्म सुनाइये ॥ सू० १० ॥ ઉપરના સર્વે આભરણ ઉતાર્યા. અને પિતેજ કેશોનું પંચમુષ્ટિક લુંચન (ચ) કરીને જ્યાં ભગવાન અરિષ્ટનેમિ હતા ત્યાં આવીને વંદૂન નમસ્કાર કરી આ પ્રકારે બેલી, હે ભદન્ત! આ સંસાર જન્મ, જરા, મરણ આદિ દુ:ખરૂપ અગ્નિથી પ્રજવલિત થઈ રહ્યો છે, તેથી હું આ દુખસમૂહથી પૃથક થવા માટે આપની પાસે મુંડિત થઈને દીક્ષા લેવા ચાહું છું. માટે આપ કૃપા કરીને ચારિત્ર ધર્મ સંભળાવે (સૂ૦ ૧૦) શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy