SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, पद्मावत्या दीक्षाग्रहणम् १५७ ॥ टीका ॥ __ 'तए णं' इत्यादि । 'तए णं अरहा अरिहनेमी पउमावइं देवि ततः खलु अर्हन् अरिष्टनेमिः पद्मावती देवीं 'सयमेव पवावेइ' स्वयमेव प्रत्राजयति-प्रव्रज्यां ददाति, 'पन्या वित्ता' प्रव्राज्य 'सयमेव मुंडावेई' स्वयमेव मुण्डयति-भावतो मुण्डि तां करोति । अनन्तरं भगवानर्हदरिष्टनेमिः 'सयमेव जक्खिणीए अजाए सिस्सिणि दलयइ' स्वयमेव यक्षिण्यै आर्यायै शिष्यां ददाति स्वयमेव भगवान् तां पद्मावतीं यक्षिण्य आर्यायै शिष्यारूपेण ददाति । 'तए णं सा जक्खिणी अज्जा' ततः खलु सा यक्षिणी आर्या 'पउमावई देविं' पद्मावती देवीं, 'सयं पव्वावेइ' स्वयं प्रव्राजयति=केशलुश्चनादिरूपां प्रव्रज्यां ददाति, 'जाव संजमियव्वं' यावत् संयन्तव्यम्-संयमे यतितव्यम् इत्युपदिशति । 'तए f' ततः खलु, 'सा पउमावई जाव संजमइ' सा पद्मावती यावत् संयच्छते= संयमे यत्नं करोति । 'तए णं सा पउमावई अज्जा जाया' ततः खलु सा पद्मावती आर्या जाता, पुनश्च 'ईरियासमिया जाव गुत्तबंभयारिणी' ईर्यासमिता यावद् गुप्तब्रह्मचारिणी-ईयासमित्यादिभिः पञ्चभिः समितिभिर्युक्ता सती यावद् गुप्तब्रह्मचारिणी जाता ॥ सू० ११ ॥ उसके बाद भगवान् अर्हत् अरिष्टनेमिने पद्मावती देवी को स्वयमेव प्रव्रजित और मुण्डित करके यक्षिणी आर्या के सुपुर्द करदी। अनन्तर यक्षिणी आर्याने पद्मावती को प्रव्रजित किया, और संयम क्रिया में सावधान रहने के लिये शिक्षा दी कि-हे पद्मावती ! तुम संयम में सदा सावधान रहना ! पद्मावती आर्या भी यक्षिणी आर्या के कथनानुसार संयम में यत्न करने लगी और वह पद्मावती आर्या बन करके तथा ईयांसमिति आदि पाँचों समितियों से युक्त हो यावत् ब्रह्मचारिणी होगयी ॥ सू० ११ ॥ ત્યાર પછી ભગવાન અહં અરિષ્ટનેમિએ પદ્માવતી દેવીને પિતેજ પ્રવ્રજિત તથા મુંડિત કરાવીને યક્ષિણ આર્યાને સુપ્રત કરી દીધી. અનન્તર તે યક્ષિણી આર્યાએ પદ્માવતીને પ્રવ્રજિત કરીને સંયમ ક્રિયામાં સાવધાન રહેવા શિખામણ આપી કે હે પદ્માવતી ! “તમારે સંયમમાં સદા સાવધાન રહેવું. પદ્માવતી આર્યા પણ યક્ષિણી આર્યાના કહેવા પ્રમાણે સંયમમાં યત્ન કરવા લાગી, અને તે પદ્માવતી આર્યા થઈને તથા ઈર્યાસમિતિ આદિ-પાંચ સમિતિઓથી યુકત થઈ યાવત બ્રહ્મચારિણી થઈ ७. (सू० ११). શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy