SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १५४ अन्तकृतदशाङ्गसूत्रे रविभूषितां = सर्वालङ्कारैरलंकृतां 'करेइ' करोति, 'करिता' कृत्वा 'पुरिससहस्सवाहिणि सिवियं दुरूहावेइ' पुरुषसहस्रवाहिनीं शिविकां दूरोहयति । अभिषेकानन्तरं कृष्णो वासुदेव: पद्मावतीं देवीं सहस्रपुरुषैरुह्यमानायां शिविकायामारोहयतीत्यर्थः ; 'दुरूहावित्ता बारवईणयरीमज्झमज्झेणं निग्गच्छ दूरो द्वारावती नगरीमध्यमध्येन निर्गच्छति, 'निग्गच्छित्ता जेणेव' निर्गत्य यत्रैव 'रेare पन्त्रए जेणेव सहस्संबवणे उज्जाणे तेणेव उवागच्छ, उवागच्छित्ता सिवियं ठवे' रैवतकः पर्वतो यत्रैव सहस्राम्रवनम् उद्यानं तत्रैव उपागच्छति, उपागत्य शिविकां स्थापयति, 'पउमाबाई देवी सीयाओ' पद्मावती देवी शिविकायाः 'पच्चोरुह' प्रत्यवरोहति - अवतरतीत्यर्थः । 'तए णं' ततः खलु 'से कहे वासुदेवे पउमावई देविं पुरओ कट्टु जेणेव अरहा अरिनेमी तेव उवागच्छर, उवागच्छित्ता अरहं अरिष्टनेमिं वंदर णमंसइ, वंदित्ता णमंसित्ता एवं वयासी' स कृष्णो वासुदेव: पद्मावतीं देवी पुरतः कृत्वा यत्रैव अर्हन् अरिष्टनेमिः तत्रैव उपागच्छति, उपागत्य अर्हन्तमरिष्टनेमिं त्रिकृत्व आदक्षिणप्रदक्षिणं करोति, कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यिता एवमवदत् - 'एस णं भंते ! मम अग्गमहिसी पउमावई नामं देवी इट्ठा कंता पिया मणुन्ना दीक्षा का अभिषेक किया और सभी अलङ्कारों से अलङ्कृत करके हजार पुरुषों से वाहित शिबिका पर उसे बैठाकर द्वारका नगरी के बीचोबीच होते हुए धामधूम से जहाँ रैवतक पर्वत था और जहाँ सहस्राम्रवन उद्यान था वहाँ लाकर शिबिका उतरवायी, उस समय पद्मावती देवी के शिबिका से उतर जाने के अनन्तर कृष्ण वासुदेवने पद्मावती देवी को आगे करके जहाँ अर्हत् अरिष्टनेमि थे वहाँ गये । वहाँ जाकर उन्हों ने तीन बार आदक्षिण - प्रदक्षिण करके वन्दन नमस्कार किया और इस प्रकार कहा- हे भदन्त ! यह पद्मावती देवी मेरी पट्टरानी है, तथा मेरे लिये इष्ट है, कान्त है, प्रिय है, વિભૂષિત કરીને હજાર પુરુષોથી ઉપાડેલી પાલખીમાં બેસાડી દ્વારકા નગરી વચ્ચેવચ્ચ થઇને ધામધૂમથી જ્યાં રૈવતક પર્યંત હતા અને જ્યાં સહસ્રામ્રવન ઉદ્યાન હતું. ત્યાં લઈ આવી પાલખી ઉતારી, તે સમયે પદ્માવતી દેવીના પાલખીમાંથી ઉતર્યાં પછી કૃષ્ણ વાસુદેવ પદ્માવતી દેવીને આગળ કરીને જ્યાં અર્હત અરિષ્ટનેમિ હતા ત્યાં ગયા. ત્યાં જઈને ત્રણવાર આદક્ષિણપ્રદક્ષિણા કરી વદન નમસ્કાર કર્યાં અને આ પ્રકારે કહ્યું:-હે ભદન્ત ! આ પદ્માવતી દેવી મારી પટ્ટરાણી છે, તથા મારે માટે ઇષ્ટ છે, કાન્ત છે, પ્રિય છે, શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy