SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, पद्मावत्या दीक्षाग्रणम् १५३ पवए जेणेव सहस्संबवणे उजाणे तेणेव उवागच्छइ, उवागच्छित्ता, सीयं ठवेइ, पउमावई देवी सीयाओ पच्चोरहइ । तए णं से कण्हे वासुदेवे पउमावई देवि पुरओ कटु जेणेव अरहा अरिटनेमी तेणेव उवागच्छइ, उवागच्छित्ता अरहं अरिट्रनेमि आयाहिणपयाहिणं करेइ, करित्ता, वंदइ मसइ, वंदित्ता णमंसित्ता एवं वयासीएस णं भंते ! मम अग्गमहिसी पउमावई नामं देवी इट्टा कंता पिया मणुन्ना मणामा अभिरामा जीवियऊसासा हिययाणंदजणिया उंबरपुप्फ पिव दुल्लभा सवणयाए, किमंग! पुण पासणयाए ? तन्नं अहं देवाणुप्पिया ! सिस्सिणीभिक्खं दलयामि, पडिच्छंतु णं देवाणुप्पिया ! सिस्सणीभिक्खं । अहासुहं । तए णं सा पउमावई देवी उत्तरपुरस्थिमं दिसीभागं अवकमइ, अवकमित्ता सयमेव आभरणालंकारं ओमुयइ, ओमुइत्ता सयमेव पंचमुट्टियं लोयं करेइ, करिता जेणेव अरहा अरिट्रनेमी तेणेव उवागच्छइ, उवागच्छित्ता अरहं अरिट्रनेमि वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-आलित्ते जाव धम्ममाइक्खियं ॥ सू० १० ॥ ॥टीका ॥ 'तए णं' इत्यादि । 'तए णं से कण्हे वासुदेवे पउमावइं देवि ततः खलु स कृष्णो वासुदेवः पद्मावती देवीं 'पट्टयं' पट्टकं पट्टकफलकं 'दुरूहई' दूरोहयति, 'दुरूहित्ता अट्ठसएणं सोवन्नकलस जाब निक्खमणाभिसेएणं' दूरोह अष्टशतैः सौवर्णकलशैर्यावत् निष्क्रमणाभिषेकम् अभिसिंचई' अभिषिञ्चति-करोति । कृष्णो वासुदेवो देवीं पदमावती फलके समारोह्य अष्टशतसुवर्णमयकलशैर्यावत स्नपयतीति भावः। अंभिसिचित्ता' अभिषिच्य 'सव्वालंकारविभूसियं' सर्वालङ्का उसके बाद स्वयं कृष्ण वासुदेवने पद्मावती को पाट पर बैठाकर एक सौ आठ स्वर्ण कलशों से स्नान करवाया यावत् ત્યાર પછી સ્વયં કૃષ્ણ વાસુદેવે પદ્માવતીને પાટ ઉપર બેસાડીને એકસો આઠ સુવર્ણ કલશોથી સ્નાન કરાવ્યું અને દીક્ષા અભિષેક કર્યો, તથા બધા અલંકારોથી શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy