SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १५२ अन्तकृतदशाङ्गसूत्रे वासुदेवे कोडुबिए पुरिसे सदावेइ, सदावित्ता एवं क्यासी' ततः खलु स कृष्णो वासुदेवः कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवदत्-'खिप्पामेव भो देवाणुप्पिया ! पउमावईए देवीए' क्षिप्रमेव भो देवानुपियाः ! पद्मावत्या देव्या 'महत्थं निक्खमणामिसेयं महाथै निष्क्रमणाभिषेकं-विशालं दीक्षामहोत्सवम् 'उवट्ठवेह' उपस्थापयत-सज्जयत । हे देवानुपियाः ! देवी पद्मावती भगवतोऽरिष्टनेमेः समीपे प्रवजितुमिच्छति; यूयं तस्या दीक्षाऽभिषेकसामग्रीरुपकल्पयतेत्यर्थः, अनन्तरम् 'एयं आणत्तियं पच्चप्पिणह' एतामाज्ञप्तिका प्रत्यर्पयत-निवेदयत। 'तए णं ते कोडुंबिया जाव पच्चप्पिणंति' ततः खलु ते कौटुम्बिका यावत् प्रत्यर्पयन्ति। श्रीमतामाज्ञाऽस्माभिः सम्यक् संपादितेति ते कौटुम्बिकपुरुषाः कृष्णं निवेदयन्तीत्यर्थः ॥ सू० ९॥ ॥ मूलम् ॥ तए णं से कण्हे वासुदेवे पउमावइं देवि पट्टयं दुरूहइ, दुरूहित्ता अहसएणं सोवन्नकलस० जाव निक्खमणाभिसएणं अभिसिंचइ, अभिसिंचित्ता सबालंकारविभूसियं करेइ, करित्ता पुरिससहस्सवाहिणी सिबियं दुरुहावेइ, दुरुहावित्ता बारवईणयरीमज्झमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव रेवयए मेरी प्रार्थना है कि आप मुझे इस पवित्र कार्य के लिये आज्ञा दें। पद्मावती द्वारा इस प्रकार कहे जाने पर कृष्ण वासुदेवने कौटुम्बिक पुरुषों को बुलाया और इस प्रकार कहा-हे देवानुप्रिय ! शीघ्रातिशीघ्र पद्मावती देवी के लिये विशाल दीक्षा महोत्सव की तैयारी करो। तैयारी होजाने के बाद मुझे सूचना करो। तदनुसार उन कौटुम्बिक पुरुषोंने दीक्षामहोत्सव की तैयारी करके पुनः उसकी सूचना कृष्ण वासुदेव को दी । सू० ९ ॥ છે કે આપ આ પવિત્ર કાર્ય માટે આજ્ઞા આપે. પદ્માવતી દ્વારા આ પ્રકારે કહેવામાં આવતાં કૃષ્ણ વાસુદેવે કૌટુંબિક પુરુષને બોલાવ્યા અને આમ કહ્યું- હે દેવાનુપ્રિયે ! એકદમ ઉતાવળથી પદ્માવતી દેવીને માટે મહાન દીક્ષા મહોત્સવની તૈયારી કરે. તૈયારી કરીને મને સૂચન કરે એ પ્રમાણે તે કૌટુંબિક પુરુષોએ દીક્ષા મહોત્સવની તૈયારી કરી અને તેની સૂચના કૃષ્ણ વાસુદેવને मापी. ( सू० ८) શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy