SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, पद्मावत्या दीक्षासमारोहः १५१ देवाणुप्पिए !। तए णं से कण्हे वासुदेवे कोडुंबिए पुरिसे सदावेद, सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! पउमावईए देवीए महत्थं निक्खणाभिसेयं उवटवेह, उवटवित्ता एवं आणत्तियं पच्चप्पिणह । तए णं ते कोडुंबिया जाव पञ्चप्पिणति ॥ सू० ९ ॥ ॥ टीका ॥ ___ 'तए णं' इत्यादि । 'तए णं सा पउमाई देवी' ततः खलु सा पद्मावती देवी 'धम्मियं जाणप्पवरं' धार्मिकं यानप्रवरं धार्मिकं रथम् ; यो हि रथः केवलं धर्माचरणायैव रक्षितो भवति स धार्मिको रथ उच्यते; 'दुरूहइ' दूरोहति, 'दुरूहित्ता जेणेव बारवई णयरी जेणेव सए गिहे तेणेव उवागच्छइ' दूरुह्य यत्रैव द्वारावती नगरी यत्रैव स्वकं गृहं तत्रैव उपागच्छति, ‘उवागच्छित्ता धम्मियाओ जाणाओ पच्चोरुहइ' उपागत्य धार्मिकाद् यानात् प्रत्यवरोहति= अवतरति, 'पच्चोरुहित्ता' प्रत्यवरुह्य अवतीर्य 'जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ, उवागच्छित्ता करयल जाव कट्ठ' यत्रैव कृष्णो वासुदेवः तत्रैव उपागच्छति, उपागत्य करतल० यावत्-कृत्वा करतलपरिगृहीतं मस्तकेऽञ्जलिं कृत्वा 'कण्हं वासुदेवं' कृष्णं वासुदेवम् ‘एवं वयासी' एवमवदत् - 'इच्छामि णं देवाणुपिया ! तुन्भेहिं अब्मणुण्णाया समाणी अरहो अरिहनेमिस्स अंतिए' इच्छामि खलु हे देवानुप्रिया ! युष्माभिरभ्यनुज्ञाता सती अर्हतोऽरिष्टनेमेरन्तिके 'मुंडा जाव पच्चयामि' मुण्डा यावत् प्रव्रजामि । हे स्वामिन् ! भवदनुज्ञाता सती भगवतोऽहतोऽरिष्टनेमेरन्तिके प्रत्रजितुमिच्छामीति भावः । 'तए णं से कण्हे उसके बाद वह पद्मावती देवी धार्मिक रथ पर चढकर द्वारका नगरी की ओर लौटी और अपने महल में आकर धार्मिक रथ से उतरी, तथा जहा कृष्ण वासुदेव थे वहाँ गयी। वहाँ जाकर उनके समीप हाथ जोडकर इस प्रकार बोली-हे देवानुप्रिय ! मैं भगवान् अर्हत् अरिष्टनेमि के समीप प्रवजित होना चाहती हूँ, इसलिये - ત્યાર પછી તે પદ્માવતી દેવી ધાર્મિક રથ ઉપર ચઢીને દ્વારકા નગરી તરફ પાછી ગઈ અને પિતાના મહેલમાં આવીને ધાર્મિક રથ ઉપરથી ઉતરી, અને જ્યાં કૃષ્ણ વાસુદેવ હતા ત્યાં જઈ તેમની સમીપે હાથ જોડીને આ પ્રકારે બેલી-હે દેવાનુપ્રિય! હું ભગવાન અહંદૂ અરિષ્ટનેમિની પાસે દીક્ષા લેવા ચાહું છું, તે માટે મારી પ્રાર્થના શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy