SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १५० अन्तकृतदशाङ्गसूत्रे वन्दते नमस्यति; ' वंदित्ता णमंसित्ता एवं वयासी' वन्दित्वा नमस्यित्वा एवमवदत् - 'सहहामि णं भंते ! णिग्गंथं पावयणं' श्रद्दधामि खलु भदन्त ! नैर्ग्रन्थं प्रवचनम्, 'से जहेयं तुन्भे वदह' तद्यथैतद् यूयं वदथ, 'जं नवरं' यो विशेषः, स तु एवम्- 'देवाणुप्पिया' हे देवानुप्रिय ! हे भदन्त ! 'कन्हं वासुदेवं आपुच्छामि' कृष्णं वासुदेवमापृच्छामि 'तर णं अहं देवाणुप्पियाणं अंतिए मुंडा जाव पव्त्रयामि' ततः खलु अहं देवानुप्रियाणामन्तिके मुण्डा यावत् पव्रजामि पश्चात् कृष्णानुमत्याऽहं भवत्समीपे दीक्षिता भूत्वा प्रवजिष्यामि । भगवानाह - 'अहामुहं देवापिया' यथासुखं देवानुप्रिये ! ' मा पडिबंधं करेह' मा प्रतिबन्धं कुरु |हे देवानुप्रिये ! यथा ते स्वात्मसुखकरं भवेत् तथा कुरु । अत्र शुभकार्ये यथा प्रतिबन्धो नो भवेत्तथा प्रयतनीयमिति भावः ॥ सू० ८ ॥ ॥ मूलम् ॥ तर णं सा पउमावई देवी धम्मियं जाणप्पवरं दुरूहइ, दुरूहित्ता जेणेव बारवई णयरी जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता धम्मियाओ जाणाओ पच्चोरुes, पञ्चरुहित्ता जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ, उवाच्छित्ता करयल० जाव कट्टु कहूं वासुदेवं एवं वयासीइच्छामि यणं देवाशुप्पिया ! तुब्भेहिं अब्भणुष्णाया समाणी अरहओ अरिनेमिस्स अंतिए मुंडा जाव पवयामि, अहासुहं बोली - हे भदन्त ! निर्ग्रन्थ प्रवचन पर मेरी श्रद्धा है । आपका सभी उपदेश यथार्थ है । उसके श्रवण से मेरी आँखें खुल गई हैं । इसलिये मैं श्रीकृष्ण वासुदेव से पूछकर आपके समीप प्रव्रजित होना चाहती हूँ । भगवानने कहा- हे देवानुप्रिये ! जिस प्रकार तुम्हारी आत्मा को सुख हो वैसा करो। शुभ कार्य में प्रमाद न करो ॥ सू० ८ ॥ નમસ્કાર કરી આ પ્રકારે ખેલી:- હે ભદન્ત ! નિર્થે પ્રવચન પર મને શ્રદ્ધા છે. આપના બધા ઉપદેશ યથાર્થ છે. તેના શ્રવણથી મારી આંખ ઉઘડી ગઇ છે, તેથી હું શ્રીકૃષ્ણ વાસુદેવને પૂછીને આપની પાસે દીક્ષા લેવા ચાહું છું. ભગવાને કહ્યું – હે દેવાનુપ્રિયે! જેમ તમારા આત્માને સુખ થાય તેમ કરા. શુભ કાર્યોંમાં પ્રમાદ न ४२वा (सू० ८ ) શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy