SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, कौटुम्बिककृतकृष्णाज्ञोद्घोषणा १४९ घोषयत, 'घोसइत्ता मम एवं आणत्तियं पञ्चप्पिणह' घोषयित्वा ममैतामाप्ति प्रत्यर्पयत-घोषणानन्तरं यूयं मां निवेदयत । 'तए णं ते कोडुंबियपुरिसा जाव पञ्चप्पिणंति' ततः खलु ते कौटुम्बिकपुरुषा यावत् प्रत्यर्पयन्ति-ते राजपुरुषाः वासुदेवस्य कृष्णस्याज्ञां शिरसि धारयित्वा सर्वत्र तामुद्घोष्य पुनस्तस्मै कृष्णाय वासुदेवाय निवेदयन्ति ॥ सू० ७ ॥ ॥ मूलम् ॥ तए णं सा पउमावई देवी अरहओ अरिहनेमिस्स अंतिए धम्म सोच्चा निसम्म हटतुट्ट जाव हियया अरहं अरिट्टनेमि वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-सदहामि णं भंते ! णिग्गंथं पावयणं, से जहेयं तुब्भे वदह, जं णवरं देवाणुप्पिया! कण्हं वासुदेवं आपुच्छामि, तए णं अहं देवाणुप्पियाणां अंतिए मुंडा जाव पवयामि । अहासुहं देवाणुप्पिया! मा पडिबंधं करेह ॥ सू०८॥ ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं सा पउमावई देवी अरहओ अरिहनेमिस्स' ततः खल सा पद्मावती देवी अर्हतोऽरिष्टनेमेः 'अंतिए' अन्तिके समीपे 'धम्म धर्म सर्वविरतिरूपं 'सोच्चा निसम्म' श्रुत्वा निशम्य हृदयेऽवधार्य 'हतु? जाव हियया' हृष्टतुष्टयावहृदया 'अरहं अरिट्टनेमि वंदइ णमंसइ' अर्हन्तमरिष्टनेमि सूचित करो। उसके बाद वे कौटुम्बिक पुरुष कृष्ण वासुदेव की आज्ञा को सर्वत्र उदघोषित (जाहिर) करते हैं और शहरमें सर्वत्र उदघोषणा करने के बाद उसकी सूचना पुनः श्री कृष्ण वासुदेव को करते हैं ॥ सू० ७ ॥ उसके बाद वह पदमावती देवी अहंत अरिष्टनेमि के समीप धर्म सुनकर और उसे अपने हृदय में धारण कर हृष्टतुष्ट यावत् भावपूर्ण हृदय से भगवान को वन्दना नमस्कार कर इस प्रकार પુરુષ કૃષ્ણ વાસુદેવની આજ્ઞાને સર્વત્ર ઉઘેષિત(જાહેર) કરે છે અને શહેરમાં સર્વત્ર ઉષણા કર્યા પછી તેની સૂચના શ્રી કૃષ્ણ વાસુદેવને આપે છે. (સૂ) ૭) ત્યાર પછી તે પદ્માવતી દેવી અત્ અરિષ્ટનેમિની પાસે ધર્મ સાંભળીને તે પિતાના હૃદયમાં ધારણ કરી હષ્ટતુષ્ટ ભાવપૂર્ણ હૃદયથી ભગવાનને વંદના તથા શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy