SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ मु. टीका, अरिष्टनेमिकृतो भावितीर्थकरत्वेन कृष्णस्योत्पत्तिनिर्देशः १४५ पुण्डेषु जनपदेषु 'सयदुवारे' शतद्वारे-शतद्वारनामके नगरे 'बारसमे अममे नामं अरिहा भविस्ससि' द्वादशः अममो नाम अर्हन् भविष्यसि, 'तत्थ तुमं बहूई वासाई केवलपरियायं पाउणित्ता' तत्र त्वं बहूनि वर्षाणि केवलपर्याय पालयिला 'सिज्झिहिसि' सेत्स्यसि सिद्धो भविष्यसि ॥ सू० ६ ॥ तए णं से कण्हे वासुदेवे अरहओ अरिट्रनेमिस्स अंतिए एयम, सोच्चा निसम्म हटतुट्र० अप्फोडेइ, अप्फोडित्ता वग्गइ, वग्गित्ता तिवई छिदइ, छिदित्वा सीहनायं करेइ, करिता अरहं अरिटनेमि वंदइ णमंसइ, वंदित्ता णमंसित्ता तमेव अभिसेकं हस्थिरयणं दुरूहइ, दुरूहित्ता जेणेव बारवई णयरी जेणेव सए गिहे तेणेव उवागए अभिसेयहत्थिरयणाओ पच्चोरहइ, पच्चोरुहिता जेणेव बाहिरिया उवटाणसाला जेणेव सए सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमुहे निसीयइ, निसीइत्ता कोडंबियपुरिसे सद्दावेइ, सदावित्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! बारवईए णयरीए सिंघाडग जाव उवघोसेमाणा एवं वयह एवं खलु देवाणुप्पिया ! बारवईए णयरीए दुवालसजोयणआयामाए जाव पञ्चक्खं देवलोगभूयाए सुरग्गिदीवायणमूलए विणासे भविस्सइ, तं जो णं देवाणुप्पिया! इच्छइ बारवईए णयरीए राया वा जुवराया वा ईसरे तलवरे माईबिए कोडुबिए इब्भे सेट्री वा देवी वा कुमारो वा कुमारी वा अरहओ अरिटुनेमिस्स अंतिए मुंडे जाव पवइत्तए, तं णं कण्हे वासुदेवे विसज्जइ, पच्छातुरस्स वि य से नामक बाहरवें तीर्थङ्कर बनोगे। वहाँ बहुत वर्षोंतक केवलपर्याय का पालन कर सिद्धिपद पाओगे। ॥ सू० ६ ॥ નગરમાં “અમમ” નામના બારમા તીર્થકર થશે, ત્યાં ઘણાં વર્ષો સુધી કેવલપર્યાયનું पासन ४श सिह भण. (सू०६) શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy