SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे अहापवित्तं वित्तं अणुजाणइ, महया इड्ढीसकारसमुदएण य से निक्खमणं करेइ, दोच्चं पि तचं पि घोसणयं घोसेह, घोसइत्ता मम एयं आणत्तियं पञ्चप्पिणह। तए णं ते कोडंबियपुरिसा जाव पञ्चप्पिणंति ॥ सू० ७ ॥ ॥टीका ॥ 'तए णं' इत्यादि । 'तए णं से कण्हे वासुदेवे अरहओ अरिट्टनेमिस्स अंतिए एयमढे सोच्चा निसम्म' ततः खल्लु स कृष्णो वासुदेवः अर्हतोऽरिष्टनेमेः अन्तिके एतमर्थ श्रुखा निशम्य 'हट्टतुट्ठ० अप्फोडेइ' हृष्टतुष्ट० आस्फोटयति- हृष्टतुष्टहृदयः सन् बाहुमास्फालयति, 'अप्फोडित्ता' आस्फोट्यबाहुमास्फाल्य 'वग्गइ' वल्गति-उच्चैः शब्दं करोति, 'वग्गित्ता' वल्गित्वा, 'तिवई छिंदई' त्रिपदी छिनत्ति पश्चात् पदत्रयमुल्लङ्घते-समवसरणे पदत्रयं समुच्छलतीत्यर्थः, छिदित्ता' छित्त्वा 'सीहनायं करेइ' सिंहनादं करोति, 'करित्ता अरहं अरिटनेमि वंदइ णमंसइ' कृत्वा अर्हन्तमरिष्टनेमि वन्दते नमस्यति, 'वंदित्ता णमंसित्ता' वन्दित्वा नमस्यित्वा, 'तमेव अभिसेक्कं हत्थिरयणं' तदेव आभिषेक्यं हस्तिरत्नम् 'दुरूहइ' दृरोहति-आरोहति, 'दुरुहिता जेणेव बारवई णयरी जेणेव सए गिहे तेणेव उवागए' दूरुह्य यत्रैव द्वारावती नगरी यत्रैव स्वकं गृहं तत्रैव उपागतः 'अभिसेयहत्थिरयणाओ' आभिषेक्यहस्तिरत्नात् 'पच्चो अर्हत् अरिष्टनेमि के मुख से अपना भविष्य वृत्तान्त सुनकर कृष्ण वासुदेव हृष्टतुष्टहृदय से अपनी भुजा फरकाने लगे और खुशी के कारण जोर २ से आवाज करते हुए समवसरणमें फूर्ती से तीन कदम तक पीछे गये और वहाँ सिंहनाद करने लगे। बाद में भगवान् अहत् अरिष्टनेमि को वन्दना-नमस्कार कर आभिषेक्य हस्तिरत्नपर चढकर द्वारका नगरी में होते हुए अपने महल में पहुँचे। हाथी से उतर कर जहाँ उपस्थानशाला थी और जहाँ उनका અહત અરિષ્ટનેમિના મુખથી પિતાના ભવિષ્યનું વૃત્તાન્ત સાંભળીને કૃષ્ણ વાસુદેવ હૃષ્ટતુમ્હદયથી પિતાની ભુજા ફરકાવવા લાગ્યા અને આનંદમાં આવી જઈને જોર જોરથી અવાજ કરતા સમવસરણમાં કુતીથી ત્રણ પગલાં સુધી પાછા ગયા અને ત્યાં સિંહનાદ કરવા લાગ્યા. પછી ભગવાન અહંતુ અરિષ્ટનેમિને વંદન નમસ્કાર કરી આભિષેકય હસ્તિરત્ન (શ્રેષ્ઠ હાથી) પર ચઢીને દ્વારકા નગરીમાં થઈને પિતાના મહેલમાં પહોંચ્યા. હાથી ઉપરથી ઉતરી જ્યાં ઉપસ્થાન શાલા (કચેરી, બેઠક) હતી અને જ્યાં શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy