SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ অলকূবয়াম देवाणुप्पिया ! ओहय जाव झियाहि । एवं खलु तुम देवाणुप्पिया ! तच्चाओ पुढवीओ उजलियाओ अणंतरं उविहित्ता इहेव जंबूदीवे भारहे वासे आगमेस्साए उस्सप्पिणीए पुंडेसु जणवएसु सयदुवारे बारसमे अममे नामं अरहा भविस्ससि, तत्थ तुमं बहुई वासाइं केवलपरियायं पाउणित्ता सिज्झिहिसि ॥ सू० ६ ॥ ॥टीका ॥ 'तए णं' इत्यादि । 'तए णं कण्हे वासुदेवे अरहो अरिहनेमिस्स अंतिए' ततः खलु कृष्णो वासुदेवः अर्हतोऽरिष्टनेमेः अन्तिके 'एयमट्ट' एतमर्थम् उक्तमर्थम् ‘सोच्चा निसम्म ओहय जाव झियाई' श्रुत्वा निशम्य अवहत यावद् ध्यायति । ततः 'कण्हाई' कृष्ण ! इति संबोध्य 'अरहा अरिहनेमी कण्हं वासुदेवं एवं वयासी' अर्हन् अरिष्टनेमिः कृष्णं वासुदेवम् एवमवदत्'मा णं तुमं देवाणुप्पिया! ओहय जाव झियाहि' मा खलु त्वं देवानुप्रिय ! अवहत यावद् ध्याय, यतः ‘एवं खलु तुमं देवाणुप्पिया ' एवं खलु त्व हे देवानुपिय ! 'तच्चाओ पुढवीओ उज्जलियाओ' तृतीयस्याः पृथिव्या उज्ज्व. लितायाः 'अणंतरं' अनन्तरम् 'उविट्टित्ता' उद्धृत्य-निःसत्येत्यर्थः, 'इहेव जंबूदीवे भारहे वासे' इहैव जम्बूद्वीपे भारते वर्षे इह जम्बूद्वीपस्थितभरतक्षेत्रे 'आगमेस्साए उस्सप्पिणीए' आगमिष्यन्त्याम् उत्सर्पिण्याम्, 'पुंडेसु जणवएसु' अपनी भविष्यदशा का उक्त वर्णन अर्हत् अरिष्टनेमि के मुख से सुनकर कृष्ण वासुदेव आर्तध्यान करने लगे। उस समय आर्तध्यान करते हुए कृष्ण वासुदेव को भगवान् अहेत् अरिष्टनेमिने इस प्रकार कहा हे देवानुप्रिय ! इस प्रकार दुःख मत करो; क्यों कि आनेवाली उत्सर्पिणी काल में तृतीय पृथ्वी से निकल कर इसी जम्बूद्वीप स्थित भरतक्षेत्र के पुण्ड जनपद के शतद्वार नगर में 'अमम' પિતાની ભવિષ્ય દશાને ઉકત વર્ણન અહંતુ અરિષ્ટનેમિના મુખેથી સાંભળી કૃષ્ણ વાસુદેવ આર્તધ્યાન કરવા લાગ્યા. તે સમયે આર્તધ્યાન કરતા કૃષ્ણ વાસુદેવને ભગવાન અહજૂ અરિષ્ટનેમિએ આ પ્રકારે કહ્યું - હે દેવાનુપ્રિય! આપ દુઃખ ન કરે, કેમકે આવતા ઉત્સર્પિણી કાલમાં તૃતીય પૃથ્વીથી નીકળીને આ જંબુદ્વિીપમાં આવેલા ભરતક્ષેત્રના પંડ્રજનપદના શતદ્વાર શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy