SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, कृष्णस्य स्वविषये प्रश्नः 'जोहिडिल्लपामोक्खाणं' युधिष्ठिरप्रमुखाणां 'पंचण्हं पंडवाणं पंडुरायपुत्ताणं' पश्चानां पाण्डवानां पाण्डुराजपुत्राणां 'पास' पार्श्वम् समीपे 'पंडुमहुरं संपत्थिए' पाण्डुमथुरां संपस्थितः, पाण्डुपुत्राणां युधिष्ठिर-भीमार्जुन-नकुल-सहदेवानां समीपे पाण्डुमथुरां प्रति प्रस्थित इति भावः; 'कोसंबवणकाणणे' कोशाम्रवनकानने कोशाम्रनामकफलविशेषक्षाणामरण्ये 'नग्गोहवरपायवस्स' न्यग्रोधवरपादपस्य महावटवृक्षस्य 'अहं' अधः छायायामित्यर्थः, 'पुढविसिलापट्टए' पृथ्वीशिलापट्टकेभूमिस्थितशिलापट्टके 'पीयवत्थपच्छाइयसरीरे' पीतवस्त्रमच्छादितशरीरः-पीताम्बरमच्छादिततनुः सन् शयानो 'जरकुमारेणं' जरकुमारेण 'तिक्खणं' तीक्ष्णेन= निशितेन 'कोदंडविप्पमुक्केणं' कोदण्डविप्रमुक्तेनकोदण्डाद् विप्रमुक्तः कोदण्डविषमुक्तस्तेन-धनुर्विनिर्गतेन, 'इसुणा' इषुणा-वाणेन 'वामे पाए विद्धे समाणे' वामे पादे विद्धः सन् 'कालमासे कालं किच्चा' कालमासे कालं कृत्वा मृत्युसमये मृत्युं प्राप्य 'तचाए वालुयप्पभाए पुढवीए' तृतीयस्यां वालुकाप्रभायां पृथिव्याम् 'जाव उववजिहिसि' यावदुपपत्स्यसे ॥ सू० ५ ॥ ॥ मूलम् ॥ तए णं कण्हे वासुदेवे अरहओ अरिट्रनेमिस्स अंतिए एयमहं सोचा निसम्म ओहय जाव झियाइ । कण्हाइ ! अरहा अरिटुनेमी कण्हं वासुदेवं एवं वयासी-मा णं तुम ष्ठिर, भीम, अर्जुन, नकुल, सहदेव इन पांचों पाण्डवों के समीप पाण्डुमथुरा की तरफ जाते हुए विश्राम लेने के लिये कोशाम्रवृक्ष के वनमें अत्यन्त विशाल वट वृक्ष के नीचे पृथ्वीशिलापट्ट पर पीताम्बर से अपनी देह को ढाक कर सो जाओगे। उस समय जराकुमार द्वारा मृगकी आशङ्का से चलाया हुवा तीक्ष्ण बाण तुम्हारे दाहिने पैरको बींधेगा । इस प्रकार बाणविद्ध होकर तुम कालमास में काल करके तीसरी पृथ्वी में उत्पन्न होवोगे।॥ सू० ५ ॥ કિનારે પાંડુરાજાના પુત્ર યુધિષ્ઠિર, ભીમ, અર્જુન, નકુલ અને સહદેવ એ પાંચે પાંડેની પાસે પાંડુમથુરા તરફ જાતા થકા વિશ્રામ લેવા માટે કેશામ્રવૃક્ષના વનમાં અત્યંત વિશાલ વટ વૃક્ષની નીચે પૃથ્વીશિલાપટ્ટ પર પીતાંબરથી તમારા શરીરને ઢાંકીને સૂઈ જશે. તે સમયે જરાકુમાર દ્વારા મૃગની આશંકાએ ચલાવેલ તીક્ષણ બાણથી તમારો ડાબો પગ વિંધાઈ જશે. આમ બાણ લાગવાથી કાલમાસમાં કોલ કરી त्री पृथ्वीमा 4-1 थशे. ( सू० ५) શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy