SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १४२ अन्तकृतदशाङ्गसूत्रे सुरग्गिदीवायणकोवनिद्दड्ढाए अम्मापिइनिययविप्पहणे रामेण बलदेवेण सद्धिं दाहिणवेलाए अभिमुहे जोहिडिल्लपामोक्खाणं पंचण्हं पंडवाणं पंडुरायपुत्ताणं पासं पंडुमहुरं संपत्थिए कोसंबवणकाणणे नग्गोहवरपायवस्स अहे पुढविसिलापट्टए पीयवत्थपच्छाइयसरीरे जरकुमारेणं तिक्खेणं कोदंडविप्पमुक्केणं इसुणा वामे पाए विद्धे समाणे कालमासे कालं किच्चा तच्चाए वालयप्पभाए पुढवीए जाव उववजिहिसि ॥ सू० ५॥ ॥टीका ॥ 'तए णं' इत्यादि । 'तए णं से कण्हे वासुदेवे अरहं अरिहनेमि एवं वयासी' ततः खलु स कृष्णो वासुदेवः अर्हन्तमरिष्टनेमिम् एवमवदत्-'अहं णं भंते ! इओ कालमासे कालं किच्चा कहिं गमिस्सामि ? कहिं उववज्जिस्सामि?' अहं खलु भदन्त ! कालमासे कालं कृत्वा कुत्र गमिष्यामि ? कुत्र उत्पत्स्ये ? । 'तए णं अरहा अरिहनेमी कण्हं वासुदेवं एवं क्यासी' ततः खलु अर्हन्नरिष्टनेमिः कृष्णं वासुदेवम् एवमवादीत्-‘एवं खलु कण्हा !' एवं खलु हे कृष्ण ! 'तुम बारवईए णयरीए सुरग्गिदीवायणकोवनिद्दड्ढाए' त्वं द्वारावत्यां नगयों सुराग्निद्वैपायनकोपनिर्दग्धायाम् 'अंबापिइनिययविष्पहूणे' अम्बापितृनिजकविहीणः हे कृष्ण ! सुराग्निद्वैपायनकोपेन द्वारावत्यां नगर्यां प्रज्वलितायां सत्यां मातापितृभ्यां स्वजनेभ्यश्च विहीनस्त्वम् 'रामेण बलदेवेण सद्धिं' रामेण बलदेवेन सार्द्धम्= स्वज्येष्ठभ्रात्रा रामेण सह 'दाहिणवेलाए अभिमुहे' दक्षिणवेलाया अभिमुखे यह सुनकर कृष्ण वासुदेवने अर्हत् अरिष्टनेमि से इस प्रकार कहा-हे भदन्त ! मैं कालमास में कालकर कहा जाऊँगा ? कहा उत्पन्न होऊँगा ? भगवान्ने कहा-हे कृष्ण ! अग्नि और द्वैपायनऋषि के क्रोध से इस द्वारका नगरी का नाश होजाने पर एवं अपने मातापिता और स्वजनों से विहीन होकर तुम राम बलदेव के साथ दक्षिण समुद्र के किनारे पाण्डुराजा के पुत्र युधि આ સાંભળી કૃષ્ણ વાસુદેવ અહંતુ અરિષ્ટનેમિને આ પ્રકારે કહ્યું હે ભદન્ત! હું કાલમાસમાં કોલ કરીને ક્યાં જઈશ? કયાં ઉત્પન્ન થઇશ? ભગવાને કહ્યું- હે કૃષ્ણ! મદિરા, અગ્નિ, દ્વૈપાયન ઋષિના ક્રોધથી આ દ્વારકા નગરીને નાશ થઈ જવાથી તથા પિતાના માતા પિતા અને સ્વજનેથી વિહીન થઈ રામ બલદેવની સાથે દક્ષિણ સમુદ્ર શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy