SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, वासुदेवस्य प्रव्रज्याऽभावे कारणम् १४१ वासुदेवानामनगारित्वमसम्भवि । एतच्छ्रुत्वा कृष्णो वासुदेवः पाह-'से केणटेणं भंते ! एवं बुच्चइ-न एवं भूयं वा जाव पव्वइस्संति' तत्केनार्थेन भदन्त ! एवमुच्यते- न एवं भूतं वा यावत् प्रजिष्यन्ति । एतच्छ्रुत्वा 'कण्हाई'= कृष्ण ! इति संबोध्य, 'अरहा अरिहनेमी कण्हं वासुदेवं एवं वयासी' अर्हन अरिष्टनेमिः कृष्णं वासुदेवम् एवमवदत् , 'एवं खलु कण्हा !' एवं खलु हे कृष्ण ! 'सव्वे वि य णं वासुदेवा पुव्वभवे नियाणकडा' सर्वेऽपि च खलु वासुदेवाः पूर्वभवे निदानकृताः= हे कृष्ण ! सर्वेऽपि वासुदेवाः पूर्वजन्मनि कृतनिदाना भवन्ति । 'से एएणटेणं कण्हा ! एवं चुच्चइ-न एवं जाव पब्वइस्संति' तदेतेनार्थन कृष्ण ! एवमुच्यते न एवं भूतं यावत् प्रत्रजिष्यन्ति हे कृष्ण ! एतस्मादेव कारणादेवमुच्यते-यद् वासुदेवानां कालत्रयेऽपि प्रव्रजनमसंभवि ॥ सू० ४ ॥ ॥ मूलम् ॥ तए णं से कण्हे वासुदेवे अरहं अरिट्टनेमि एवं वयासीअहं णं भंते! इओ कालमासे कालं किच्चा कहिं गमिस्सामि ? कहि उववजिस्सामि ? तए णं अरहा अरिट्रनेमी कण्हं वासुदेवं एवं वयासी- एवं खलु कण्हा ! तुमं बारवईए णयरीए आदि संपत्ति को छोडकर भूत काल में न कभी प्रव्रजित हुए, वर्तमान में न प्रवजित होते हैं, और न भविष्य में प्रवजित बनेंगे। कृष्ण ने कहा-हे भदन्त ! इस प्रकार आप क्यों कहते हैं ? भगवान्ने कहा-हे कृष्ण ! सभी वासुदेव अपने पूर्वजन्म में निदानकृत (नियाणा करने वाले) होते हैं। इसीलिये मैं ऐसा कहता हूँ-न कभी हुआ. न होता है, न कभी होगा जो कि वासुदेव अपनी हिरण्य आदि संपत्ति को छोडकर प्रवजित बनें । सू० ४ ॥ નથી, તેમ કદી ભવિષ્યમાં બનનાર પણ નથી કે વાસુદેવ પિતાના હિરણ્ય આદિ સંપત્તિને છોડીને પ્રત્રજિત થાય. કૃણે કહ્યું- હે ભદન્ત ! એ પ્રકારે આપ કેમ કહે છે? ભગવાને કહ્યું- હે કૃષ્ણ! બધા વાસુદેવ પોતાના પૂર્વજન્મમાં નિદાનકૃત (નિયાણું કરવાવાળા) થાય છે. તેથી હું એમ કહું છું કે કયારેય નથી બન્યું, હાલ નથી બનતું અને હવે પછી કયારેય બનશે નહિ કે વાસુદેવ પિતાની હિરણ્ય આદિ સંપત્તિને छोडी प्रनित थाय (सू० ४) શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy