SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका कृष्णस्याध्यात्मिको विचारः १३९ राज्ये च यावत् अन्तःपुरे च मानुष्यकेषु च कामभोगेषु सुखेषु मूच्छितः । अतो 'नो संचाएमि अरहओ अरिनेमिस्स अंतिए जाव पव्वतए' नो शक्नोमि अर्हतोऽरिष्टनेमेरन्तिके यावत् प्रत्रजितुं - अहं न शक्नोमि = न समर्थोऽस्मि अर्हतोऽरिष्टनेमेः समीपे मत्रजितुं दीक्षां ग्रहीतुम् । एवं विचारयन्तं कृष्णं वासुदेवं ' कण्हाइ' कृष्ण ! इति सम्बोध्य, 'अरहा अरिनेमी कण्ह वासुदेवं एवं वयासी' अर्हनरिष्टनेमिः कृष्णं वासुदेवम् एवमवादीत्- 'से नूणं कण्हा !" तन्नूनं हे कृष्ण ! ' तव अयं अज्झत्थिए समुप्पण्णे तवायमाध्यात्मिकः समुत्पन्नः = हे कृष्ण ! तव मनसि एतादृशो विचारः समुत्पन्नः, यत् - 'धण्णा णं ते जाली जाव पव्वइत्तए' धन्याः खलु ते जालियवत्प्रव्रजितुम् = ते जालिप्रभृतिसत्य नेमिपर्यन्ताः कुमारा एव धन्याः, ये हि परित्यज्य प्रविभज्य च हिरण्यादीनि धनानि अर्हदरिष्टनेमिसविधे दीक्षिताः, अहं हि राज्ये अन्तःपुर में तथा मनुष्यसम्बन्धी कामभोगों में ही फंसा हुआ पडा रहा ! क्या मैं भगवान् अर्हत् अरिष्टनेमि के समीप प्रव्रज्या नहीं ले सकता ? उस समय अपने ज्ञान द्वारा कृष्ण वासुदेव के हृदय में आये हुए विचारों को जानकर उन आर्तध्यान करते हुए कृष्ण वासुदेव को 'कृष्ण' इस शब्द से सम्बोधन कर अर्हत् अरिष्टनेमिने इस प्रकार कहा : " हे कृष्ण ! तुम्हारे मनमें इस प्रकार की भावना हो रही है कि उन जालि आदिकुमारों को धन्य है कि जो अपना धन वैभव याचकों और सम्बन्धियों में बाँट कर अनगार होगये। मैं तो अधन्य हूँ, अकृतपुण्य हूँ, जो ऐहिक भोगविलास में ही फसा हुवा पडा रहा। क्या मैं अर्हत् अरिष्टनेमि के समीप *સાએલા પડી રહ્યો છું. શું હું ભગવાન અર્હત અરિષ્ટનેમિ પાસે દીક્ષા ન લઇ શકું ? તે સમયે પેાતાના દિવ્યજ્ઞાનથી કૃષ્ણ વાસુદેવના હૃદયમાં ઉત્પન્ન થએલા વિચારીને જાણી, આત ધ્યાન કરતા તે કૃષ્ણ વાસુદેવને, ‘હે કૃષ્ણ ' એ શબ્દથી સખેાધન કરી અત્ અરિષ્ટનેમિએ આ પ્રકારે કહ્યું: હે કૃષ્ણ ! તમારા મનમાં આવા પ્રકારની ભાવના થઇ રહી છે કે તે જાલિ આદિ કુમારને ધન્ય છે કે જેઓ પેાતાનાં ધન-વૈભવને યાચકે તથા સંબંધીઓમાં વહેંચી આપી અનગાર થઇ ગયા. હું તે અધન્ય છું, અમૃતપુણ્ય છું, જેથી ઐહિક ભાવિલાસમાંજ ફ્સાએલા પડયા રહ્યો છું. શું હું અત્ અરિષ્ટનેમિ પાસે દીક્ષા શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy