SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १३८ अन्तकृतदशाङ्गसूत्रे जाली जाव पव्वइत्तर; से नूणं कण्हा ! अयमट्ठे समट्ठे ? हंता ! अत्थि ॥ सू० ३ ॥ ॥ टीका ॥ 'तर णं' इत्यादि । 'तए णं कण्हस्स वासुदेवस्स अरहओ अरिस्स अंतिए एयमहं सोच्चा अयमेयारूवे अज्झन्थिए ४ समुप्पन्ने' ततः खलु कृष्णस्य वासुदेवस्य अर्हतोऽरिष्टनेमेरन्तिके एतमर्थ श्रुत्वा अयमेवंरूप आध्यात्मिकः ४ समुत्पन्नः । अर्हतोऽरिष्टनेमेरन्तिके द्वारकाया विनाशकारणं श्रुत्वा कृष्णस्य वासुदेवस्याऽऽत्मनि वक्ष्यमाणप्रकारो विचारः समुत्पन्न इति भावः । कीदृशः स विचारः १ इत्याह- 'धन्ना णं ते ' धन्याः खलु ते, 'जालिमयालि-उवयालि - पुरिस सेण-वारिसेण - पज्जुन्न-संब- अनिरुद्ध - दढनेमि - सच्चनेमिप्पभियओ कुमारा' जालि - मयाल्युपयालि - पुरुष सेन- वारिषेण- प्रद्युम्न- साम्बा - निरुद्ध - दृढने मि- सत्यनेमि-प्रभृतयः कुमाराः, 'जे णं चिच्चा हिरण्णं जाव परिभाएत्ता' ये खलु त्यक्त्वा हिरण्यं यावत्परिभाज्य = ये खलु कुमारा हिरण्यादिकं स्वीयं धनं परित्यज्य बान्धवेभ्यो याचकेभ्यश्च दत्त्वा 'अरहओ agree अंतियं मुंडा जाव पव्वइया' अर्हतोऽरिष्टनेमेरन्तिके मुण्डा यावत् मत्रजिताः, 'अहणणं अपने अकयपुण्णे' अहं खलु अधन्योऽकृतपुण्यः योऽहम् 'रज्जे य जाव अंतेउरे य माणुस्सएस कामभोगेसु मुच्छिए ' भगवान् अर्हत् अरिष्टनेमि के समीप इस प्रकार द्वारका नगरी का वृत्तान्त जानने के बाद श्रीकृष्ण वासुदेव के हृदय में ऐसा आध्यात्मिक विचार उत्पन्न हुआ कि वे जालि, मयालि, उपयालि, पुरुषसेन, वारिषेण, प्रद्युम्न, साम्ब, अनिरुद्ध, दृढनेमि और सत्यनेमि धन्य हैं कि जिन्होंने अपनी सम्पत्ति, स्वजन और याचकों को देकर अर्हत् अरिष्टनेमि के समीप मुण्डित हो प्रव्रजित हो गये। मैं तो अधन्य हूँ, अकृतपुण्य हूँ, जिससे मैं राज्य में, ભગવાન અહત અરિષ્ટનેમિ સમીપે દ્વારકા નગરીનો વિનાશ વૃત્તાન્ત આવી રીતે સાંભળ્યા પછી શ્રી કૃષ્ણુ વાસુદેવના હૃદયમાં એવા આધ્યાત્મિક વિચાર ઉત્પન્ન थयो } ते न्नति, भयासि, उपयाति, पुरुषसेन, वाश्षेिण, प्रधुम्न, सांग, अनिरुद्ध, દૃઢનેમિ તથા સત્યનેમિને ધન્ય છે કે જેએએ પેાતાની સંપત્તિ, સ્વજન તથા યાચકોને આપીને અહીંત અરિષ્ટનેમિ પાસે મુડિત થઇ પ્રવજિત થઇ ગયા હું તેા અધન્ય છું, અમૃતપુણ્ય છું, કેમકે રાજયમાં, અંત:પુરમાં તથા મનુષ્યસખ ધી કામલેાગમાંજ શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy