SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १२६ अन्तकृतदशाङ्गसूत्रे अंतगडदसाणं समणेणं जाव संपत्तेणं के अढे पण्णत्ते' चतुर्थस्य खलु भदन्त ! वर्गस्य अन्तकृतदशानां श्रमणेन यावत्संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? = हे भदन्त ! भगवता चतुर्थस्य अध्ययनस्य कोऽर्थों निरूपितः ? सुधर्मा स्वामी पाह-‘एवं खलु जंबू ! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स अंतगडदसाणं दस अज्झयणा पण्णत्ता' एवं खलु हे जम्बूः ! श्रमणेन यावत् संप्राप्तेन चतुर्थस्य वर्गस्स अन्तकृतदशानां दश अध्ययनानि प्रज्ञप्तानि, 'तं जहा जालि मयालि उवयालि, पुरिससेणे य वारिणे य। पज्जुन्न संब अनिरुद्धे, सच्चनेमी य दढनेमी ॥१॥ तद्यथा जालिर्मयालिरुपयालिः, पुरुषसेनश्च वारिषेणश्च । प्रद्युम्नः साम्बोऽनिरुद्धः सत्यनेमिश्च दृढनेमिः ॥१॥ श्री अन्तकृत सूत्र के तृतीय वर्ग का जो भाव कहा उसे मैंने आपके श्रीमुख से सुना । फिर उसके बाद हे भदन्त ! श्रमण भगवान् महावीरने चतुर्थवर्ग के भावों का निरूपण किस प्रकार से किया है, उसे कहने की कृपा करें। इस प्रकार विनयशील सुशिष्य श्री जम्बूस्वामी के पूछने पर श्री सुधर्मा स्वामीने कहा-हे जम्बू ! श्रमण भगवान् महावीरने अन्तकृतदशा नामक आठवें अङ्ग के चतुर्थ वर्ग में दश अध्ययनों का निरूपण किया है, जिनके नाम इस प्रकार हैं: (१) जालि (२) मयालि (३) उपयालि (४) पुरुषसेन (५) वारिषेण (६) प्रद्युम्न (७) साम्ब (८) अनिरुद्ध (९) सत्यनेमि और (१०) दृढनेमि । મેં આપના શ્રીમુખથી સાંભળ્યા. પછી હે ભદન્ત! શ્રમણ ભગવાન મહાવીરે ચતુર્થ વના ભાવનું નિરૂપણ કયા પ્રકારે કર્યું છે, તે કહેવાની કૃપા કરે. 1 આ પ્રકારે વિનયશીલ સુશિષ્ય શ્રી જંબુસ્વામીએ પ્રશ્ન કરવાથી શ્રી સુધર્મા સ્વામીએ કહ્યું:- હે જંબૂ! શ્રમણ ભગવાન મહાવીરે અન્તતદશા નામના આઠમાં અંગના ચતુર્થ વર્ગમાં દશ અધ્યયનનું નિરૂપણ કર્યું છે, જેમનાં નામ આ પ્રકારે છે (१) onle (२) मयादि (3) पयासि (४) पुरुषसेन (५) वारिष (6) प्रधुम्न (७) साग (८) अनिरुद्ध (6) सत्यनेमि तथा (१०) दृढनभि. શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy