SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, पद्मावतीवर्णनम् ॥ अथ चतुर्थो वर्गः ॥ ॥ मूलम् ॥ जइ णं भंते ! समणेणं जाव संपत्तेणं अट्टमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स अयम? पण्णत्ते, चउत्थस्स णं भंते ! वग्गस्स अंतगडदसाणं समजेणं जाव संपत्तेणं के अट्ठे पण्णत्ते ? एवं खलु जंबू! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स अंतगडदसाणं दस अज्झयणा पण्णत्ता, तं जहा-जालि मयालि उवयालि, पुरिससेणे य वारिसेणे य । पज्जुन्न संब अनिरुद्धे, सच्चनेमी य दढनेमी ॥१॥ जइ णं भंते! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स दस अज्झयणा पण्णत्ता, पढमस्स णं भंते! अज्झयणस्स समणेणं जाव संपत्तेणं के अटे पण्णत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं बारवई णामं णयरी होत्था। जहा पढमे कण्हे वासुदेवे आहेवच्च जाव विहरति ॥१॥ ॥टीका ॥ तृतीयवर्गसमाप्त्यनन्तरं चतुर्थों वर्गः समारभ्यते-'जइ णं भंते' इत्यादि । 'जइ णं भंते ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स अयमढे पण्णत्ते' यदि खलु भदन्त ! श्रमणेन यावत्संपाप्तेन अष्टमस्य अङ्गस्य अन्तकृतदशानां तृतीयस्स वर्गस्य अयमर्थः प्रज्ञप्तः, अयम्= पूर्वोक्तः अर्थः भावः, प्रज्ञप्तः प्ररूपितः । 'चउत्थस्स णं भंते ! वग्गस्स . अथ चतुर्थ वर्ग ___ अब चतुर्थवर्ग के प्रारम्भ में श्री जम्बूस्वामी श्रीसुधर्मास्वामी से पूछते हैं कि हे भदन्त ! श्रमण भगवान् महावीर प्रभु जो मुक्ति में पधारे, उन्होंने आठवें अङ्ग मथ यतुर्थ वर्ग. ત્રીજા વર્ગની સમાપ્તિ પછી ચતુર્થવર્ગના પ્રારંભમાં શ્રી અંબૂસ્વામી શ્રી સુધર્મા સ્વામીને પૂછે છે કે હે ભદન્ત ! શ્રમણ ભગવાન મહાવીર પ્રભુ જે મુકિતમાં પધાર્યા તેઓએ આઠમા અંગ શ્રી અન્તકૃત સૂત્રના ત્રીજા વર્ગને જે ભાવ કહ્યા તે શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy