SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १२४ अन्तकृतदशाङ्गसूत्रे अंतगडदसाणं तच्चस्स वग्गस्स तेरसमस्स अज्झयणस्स अयमढे पण्णत्ते' एवं खलु जम्बूः ! श्रमणेन यावत्संप्राप्तेन अष्टमस्य अङ्गस्य अन्तकृतदशानां तृतीयस्य वर्गस्य त्रयोदशस्य अध्ययनस्य अयमर्थः प्रज्ञप्तः ॥ सू० ३७ ॥ ॥ इति त्रयोदशमध्यनं सम्पूर्णम् ॥ इति श्रीविश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापाऽऽलापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मायक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजमदत्त-'जैनशास्त्राचार्य-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलाल-प्रतिविरचितायाम् अन्तकृतदशाङ्गसूत्रस्य मुनिकुमुदचन्द्रिकायां टीकायां तृतीयवर्गः संपूर्णः ॥३॥ हे जम्बू ! इस प्रकार मोक्ष प्राप्त श्रमण भगवान् महावीरने अन्तकृतदशा नामक आठवें अंग के तृतीय वर्ग में तेहरवें अध्ययन के भावको कहा है ॥ १३ ॥ ॥ इति तेरहवा अध्ययन संपूर्ण ॥ ॥ इति तृतीय वर्ग संपूर्ण ॥ હે જખ્ખ ! આ પ્રકારે મોક્ષ પ્રાપ્ત શ્રમણ ભગવાન મહાવીરે અન્તકૃતદશા નામે આઠમા અંગના તૃતીય વર્ગમાં તેરમા અધ્યયનના ભાવ કહ્યા છે. (સૂ) ૧૩) ઇતિ તેરમું અધ્યયન સંપૂર્ણ ઇતિ તૃતીય વર્ગ સંપૂર્ણ શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy