SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, पद्मावतीवर्णनम् १२७ 'जइ णं भंते ! समणंणे जाव संपत्तेणं चउत्थस्स वग्गस्स दस अज्झयणा पण्णत्ता' यदि खलु भदन्त श्रमणेन यावत्संमाप्तेन चतुर्थस्य वर्गस्य दश अध्ययनानि प्रज्ञप्तानि, 'पदमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं' प्रथमस्य खलु भदन्त ! अध्ययनस्य श्रमणेन यावत्संप्राप्तेन 'के अ?' कोऽर्थः ‘पण्णत्ते' प्रज्ञप्तः ? सुधर्मा स्वामी माह-'एवं खलु जंबू !' एवं खलु हे जम्बूः! 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'बारवई णामं णयरी होत्था' द्वारावती नाम नगरी आसीत् । 'जहा पढमे कण्हे वासुदेवे' यथा प्रथमे कृष्णो वासुदेवः 'आहेवच्चं जाव विहरइ' आधिपत्यं यावद् विहरति । द्वारावत्या नगर्याः कृष्णस्य वासुदेवस्य च वर्णनं प्रथमवर्गस्य प्रथमाध्ययनवद् विज्ञेयम् ॥ सू० १॥ ॥ मूलम् ॥ तत्थ णं बारवईए णयरीए वसुदेवे राया, धारिणी देवी, वण्णओ०। जहा गोयमो, णवरं जालिकुमारे, पण्णासओ हे भदन्त ! यदि मोक्षप्राप्त श्रमण भगवान् महावीरने चतुर्थ वर्ग में दस अध्ययनों का निरूपण किया है, तो उन्होंने प्रथम अध्ययन का क्या भाव कहा है ? श्री सुधर्मा स्वामीने कहा-हे जम्बू ! भगवान्ने चतुर्थ वर्ग के प्रथम अध्ययन का भाव इस प्रकार कहा है: उस काल उस समय में द्वारावती नामकी नगरी थी। जिसका वर्णन प्रथम अध्ययनमें कर चुके हैं और वहाँ श्री कृष्ण वासुदेव राज करते थे ॥ सू० १ ॥ - હે ભદન્ત ! જે મોક્ષ પ્રાપ્ત શ્રમણ ભગવાન મહાવીરે ચતુર્થ વર્ગમાં દશ અધ્યયનનું નિરૂપણ કર્યું છે તે તેઓએ પ્રથમ અધ્યયનને શું ભાવ કહ્યો છે? શ્રીસુધર્માસ્વામીએ કહ્યું - હે જંબૂ ! ભગવાને ચતુર્થ વર્ગના પ્રથમ અધ્યયનને ભાવ આ પ્રકારે કહ્યો છે : તે કાલ તે સમયે દ્વારાવતી નામે નગરી હતી, (જેનું વર્ણન પ્રથમ વર્ગના પ્રથમ અધ્યયનમાં અપાઈ ગયું છે, અને ત્યાં શ્રીકૃષ્ણ વાસુદેવ રાજ્ય કરતા डता. (सू० १) શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy