SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे ॥ मूलम् ॥ नवमस्स णं उक्खेवओ० । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं बारवईए णयरीए जहा पढमे जाव विहरइ । तत्थ णं बारवईए णयरीए बलदेवे नामं राया होत्था । वण्णओ०। तस्स णं बलदेवस्स रणो धारिणी नामं देवी होत्था, वण्णओ० । तए णं सा धारिणी सीहं सुमिणे, जहा गोयमे, णवरं सुमुहे णामं कुमारे, पण्णासं कण्णाओ, पन्नासं दाओ, चोइस पुव्वाइं अहिजइ, वीसं वासाइं परियाओ, सेसं तं चेव जाव सेत्तुंजे सिद्धे, निक्खेवओ ॥९॥ एवं दुम्मुहे वि कूवदारए वि, दोण्हं वि बलदेवे पिया धारिणी माया ॥ १० ॥ दारुए वि, एवं चेव णवरं वसुदेवे पिया, धारिणी माया ॥ ११ ॥ एवं अणादिट्टी वि, वसुदेवे पिया, धारिणी माया । एवं खल्लु जंबू ! समणेणं जाव संपत्तेणं अट्रमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स तेसरसमस्स अज्झयणस्स अयम? पण्णत्ते ॥१२॥ ॥सू०३७॥ ॥टीका ॥ गजसुकुमालनामकाष्टमाध्ययनानन्तरं नवममाह-'नवमस्स णं, इत्यादिना 'नवमस्स णं उक्खेवओ' नवमस्य खलु उत्क्षेपका हे भदन्त ! अष्टमस्य अध्ययनस्यायं भावो भगवता प्रतिपादितः, अनन्तरं नवमस्य अध्ययनस्य भगवता कीदृशोऽर्थः प्रतिपादित इति नवमस्याध्ययनस्य प्रारम्भ हे भदन्त ! भगवान ने उक्तरूप से जो आठवें अध्ययन के भावों का निरूपण किया वह आपके समीप मैंने सुना। हे भदन्त ! अब नववां अध्ययन के भावों का निरूपण भगवान ने किस प्रकार से निरूपण किया है ? श्री जम्बूस्वामी का इस प्रकार प्रश्न सुनकर હે ભદન્ત ! ભગવાને ઉકતરૂપે જે આઠમા અધ્યયનના ભાવનું નિરૂપણ કર્યું છે તે આપની પાસેથી મેં સાંભળ્યું. હે ભદન્ત ! હવે નવમા અધ્યયનના ભાવોનું ભગવાને કયા પ્રકારે નિરૂપણ કર્યું છે? શ્રી જખ્ખ સ્વામીને આ પ્રશ્ન સાંભળી શ્રી સુધર્મા સ્વામી શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy