SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, सोमिलस्यमरणम् कनीयान् भ्राता =लघुर्कीता; गजसुकुमालोऽनगारः, अकाल एव जीविताद् व्यपरोपितः, 'त्ति कटु' इति कृखा-इति उक्त्वा 'सोमिलं माहणं पाणेहिं कड्ढावेई' सोमिलं ब्राह्मणं पाणैः चाण्डालैः कर्षयति-चरणे रज्जु बन्धयित्वा चाण्डालैः नगराद् बहिनिष्काशयति, 'कड्ढावित्ता' नगराद् बहिनिष्काश्य 'तं भूमि पाणिएणं अभोक्खावेइ' तां भूमि पानीयेन अभ्युक्षयति = यत्र भूमौ पापात्मा सोमिलो मृत्वा निपतितस्तां भूमि जलेन प्रक्षालयतीत्यर्थः, 'अब्भोक्खावित्ता' अभ्युक्ष्य जलेन क्षालयित्वा 'जेणेव सए गिहे' यत्रैव स्वकं गृहं 'तेणेव' तत्रैव 'उवागए' उपागतः, 'सयं गिहं अणुप्पविटे' स्वकं गृहम् अनुप्रविष्टः गतः। 'एवं खलु जंबू ! समणेणं जाव संपत्तेणं' एवं खलु जम्बूः ! श्रमणेन भगवता यावत्संप्राप्तेन-मोक्षं संप्राप्तेन 'अट्ठमस्स अंगस्स अंतगडदसाणं तचस्स वग्गस्स अट्ठमस्स अज्झयणस्स' अष्टमस्य अङ्गस्य अन्तकृतदशानां तृतीयस्स वर्गस्य अष्टमस्य अध्ययनस्य 'अयमढे पण्णत्ते' अयमर्थः प्रज्ञप्तः ॥ सू० ३६ ॥ ॥ इत्यन्तकृतदशाङ्गसूत्रस्याष्टममध्ययनं संपूर्णम् ॥ भाई गजसुकुमाल अनगार को अकाल में ही मृत्यु के शरण पहुँचा दिया। ऐसा कह कर उस मृत सोमिल ब्राह्मण के पैरों को रस्सी से बंधवा कर तथा चण्डालों से घसीटवाकर कर नगर के बाहर फिकवा दिया और उससे स्पर्श हुई अपवित्र भूमि को पानी से धुलवाकर शुद्ध करवाया। फिर वहाँ से चलकर कृष्ण वासुदेव अपने महल में पहुँच गये । हे जम्बू! मोक्षप्राप्त श्रमण भगवान् महावीरने अन्तकृतदशा नामक आठवें अंग के तृतीय वर्ग के आठवें अध्ययन का इस प्रकार यह भाव कहा है ॥ सू० ३६ ॥ ॥ इति आठवा अध्ययन संपूर्ण ॥ છે, જેણે મારા સહોદર નાનાભાઈ ગજસુકુમાલ અનગારને અકાલે મૃત્યુની શરણે પહોંચાડી દીધે, આવી રીતે કહીને તે મરેલા સેમિલ બ્રાહ્મણના પગેને દેરડાથી બંધાવી તથા ચાંડાલે દ્વારા ઘસેડાવી નગરની બહાર ફેંકાવી દીધું. અને તેનાથી સ્પર્શાવેલી જમીનને પાણીથી ધવરાવી શુદ્ધ કરાવ્યા. પછી ત્યાંથી ચાલીને કૃષ્ણ વાસુદેવ પિતાના મહેલમાં પહોંચી ગયા. | હે જબ્બ ! મોક્ષપ્રાપ્ત શ્રમણ ભગવાન્ મહાવીરે અન્નકૃતદશા નામના આઠમાં माना तृतीय वर्गभाना मामा अध्ययननी मा प्ररे से भाव यो छ. (सू० ३६) ઈતિ આઠમું અધ્યયન સંપૂર્ણ. શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy