SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ११८ अन्तकृतदशाङ्गसूत्रे पाणिएणं अब्भोक्खावेइ, अब्भोक्खावेत्ता, जेणेव सए गिहे तेणेव उवागए सयं गिहं अणुप्पविट्टे । एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स अट्ठमस्स अज्झयणस्स अयमटे पण्णत्ते ॥ सू० ३६ ॥ ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं से सोमिले माहणे कण्हं वासुदेवं' ततः खलु स सोमिलो ब्राह्मणः कृष्णं वासुदेवं संमुखमागच्छन्तं सहसा अकस्मात् 'पासित्ता' दृष्ट्वा 'भीए ठियए चेव' भीतः स्थित एव 'ठिइभेएणं' स्थितिभेदेन=आयुषः स्थितिनाशेन 'कालं करेइ' कालं करोति-मृत्युमाप्नोति, 'करित्ता' कृखा- मृत्यु प्राप्य 'धरणितलंसि' धरणितले 'सांगेहि' सर्वाङ्गैः कृखा 'धसिनि'-'धस' इति शब्देन 'संनिवडिए' संनिपतितः। 'तए णं से कण्हे वासुदेवे सोमिलं माहणं पासइ, पासित्ता एवं क्यासी' ततः खलु स कृष्णो वासुदेवः सोमिलं ब्राह्मणं पश्यति, दृष्ट्वा एवमवदत्-'एस णं भो देवाणुप्पिया!' एष खलु भो देवानुपियाः !-एषः पुरोवर्ती भूमिनिपतितो जनः 'से सोमिले माहणे अप्पत्थियपत्थए जाव परिवज्जिए' स सोमिलो ब्राह्मणः अपार्थितपार्थको यावत् परिवज्जितः, 'जेण ममं सहोयरे कणीयसे भायरे गयमुकुमाले अणगारे अकाले चेव जीवियाओ ववरोविए' येन मम सहोदरः उस समय वह सोमिल ब्राह्मण कृष्ण वासुदेव को सामने आते हुए देखकर भयभीत हो खडा होगया। और वह खडा ही खडा आयु की स्थिति के भेद (पूर्ण होने)से मृत्यु को प्राप्त होगया, जिससे उसका मृतशरीर पृथ्वी पर धड़ाम से गिर पडा। ज्योंही कृष्ण वासुदेवने सोमिल ब्राह्मण को मृत्यु प्राप्त होते देखा त्यों ही वे इस प्रकार बोले-हे देवानुप्रियो! यह वही अप्रार्थितप्रार्थक-मृत्यु को चाहनेवाला निर्लज सोमिल ब्राह्मण है, जिसने मेरे सहोदर छोटे આ તે સમયે તે સેમિલ બ્રાહ્મણ કૃષ્ણ વાસુદેવને સામે આવતા જોઈને ભયભીત થઈ ઉભે રહ્યો. અને ઉભે ઉભેજ આયુની સ્થિતિના ભેદ (પૂર્ણ હવા)થી મૃત્યુને પ્રાપ્ત થયે. જેથી તેને મૃત શરીર ધડામથી પૃથ્વી ઉપર પડી ગયે. તે સમયે કૃષ્ણ વાસુદેવે સેમિલ બ્રાહ્મણને તે પ્રકારે મૃત્યુ પ્રાપ્ત થતું જે અને આ પ્રકારે કહ્યું છે દેવાનુપ્રિયે! આ તે અપ્રાર્થિતપ્રાર્થક- મૃત્યુને ચાહવાવાળે નિર્લજજ મિલ બ્રાહ્મણ શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy