SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, सोमिलस्य कृष्णस्य पुरत आगमनम् ११७ मया रथ्यामार्गेण गन्तव्यम्' इति चिन्तयन् 'सयाओ गिहाओ' स्वकाद् गृहात् 'पडिनिक्खमई प्रतिनिष्क्रामति=निस्सरति, 'पडिनिक्खमित्ता'प्रतिनिष्क्रम्य 'कण्हस्स वासुदेवस्स बारवई णयरिं अणुप्पविसमाणस्स' कृष्णस्य वासुदेवस्य द्वारावती नगरीमनुप्रविशतः भ्रातृशोकेन राजमार्ग विहाय रथ्यापथेन द्वारावत्यां प्रवेशं कुर्वतः 'पुरओ' पुरतः अग्रतः ‘सपक्खिं समपडिदिर्सि' सपक्षं सप्रतिदिशम्= सर्वथा संमुखम् , 'हव्वमागए' शीघ्रमागतः अकस्मादागत इति भावः ॥सू० ३५॥ ॥ मूलम् ॥ तए णं से सोमिले माहणे कण्हं वासुदेवं सहसा पासित्ता भीए ठियए चेव ठिइभेएणं कालं करेइ, करित्ता धरणितलंसि सव्वंगेहिं धसत्ति संनिवडिए । तए णं से कण्हे वासुदेवे सोमिलं माहणं पासइ, पासित्ता एवं वयासी-एस णं भो देवाणुप्पिया ! से सोमिले माहणे अप्पत्थियपत्थए जाव परिवजए। जेण ममं सहोयरे कणीयसे भायरे गयसुकुमाले अणगारे अकाले चेव जीवियाओ ववरोविए-तिकटु सोमिलं माहणं पाणेहिं कड्ढावेइ, कड्ढावित्ता तं भूमि भागने का विचार किया। फिर उसने सोचा कि कृष्ण वासुदेव राजमार्ग से ही आवेंगे इसलिये मुझे उचित है कि मैं गली के रास्ते चलकर द्वारका नगरी से निकल भागें । ऐसा विचार कर वह अपने घरसे निकला और गली के रास्ते भागता हुवा जाने लगा। इधर कृष्ण वासुदेव भी अपने छोटे भाई गजसुकुमाल अनगार के मरणजन्य शोक से व्याकुल होने के कारण राजमार्ग को छोडकर गली के रास्ते से ही आ रहे थे, जिससे संयगोवश वह सोमिल कृष्ण वासुदेव के सामने ही आ निकला ॥ सू० ३५ ।। ફરી તેણે વિચાર્યું કે કૃષ્ણ વાસુદેવ રાજમાર્ગે થઈનેજ આવશે, માટે મહને ઉચિત છે કે હું ગલીને રસ્તે દ્વારકા નગરીમાથી ભાગી જાઉં. એમ વિચાર કરી તે પોતાના ઘેરથી નીકળે અને ગલીને રસ્તે ભાગ થકે જાવા લાગ્યો. આ બાજુ કૃષ્ણ વાસુદેવ પણ પિતાના નાનાભાઈ ગજસુકુમાલ અનગારના મરણજન્ય શોકથી વ્યાકુળ હોવાને કારણે રાજમાર્ગ છેડીને ગલીને રસ્તે થઈને જ આવતા હતા. જેથી સગવશ તે સોમિલ, કૃષ્ણ વાસુદેવની સામેજ આવી નીકળે. (સૂ) ૩૫) શ્રી અન્નકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy