SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे वन्दते नमस्यति, वन्दित्वा नमस्यित्वा यत्रैव आभिषेक्यं हस्तिरत्नं तत्रैव उपागच्छति, उपागत्य हस्तिनं दूरोहति, दूरुह्य यत्रैव द्वारावती नगरी यत्रैव स्वकं गृहं तत्रैव प्राधारयद् गमनायगन्तुमना अभवत् । 'तए णं तस्स सोमिलस्स माहणस्स कल्लं जाव जलंते अयमेयारूवे अज्झथिए जाव समुप्पण्णे' ततः खलु तस्य सोमिलस्य ब्राह्मणस्य कल्ये यावज्ज्वलतिप्रभाते व्यतीतायां रजन्यां सूर्योदये सति,अयमेतद्रूप आध्यात्मिको यावत् समुत्पन्न: वक्ष्यमाणपकार आत्मगतस्तकः समुत्पन्नः, कीदृशः सः ? इत्याह-‘एवं खलु कण्हे वासुदेवे अरहं अरिहनेमि पायदए निग्गए' एवं खलु कृष्णो वासुदेवः अर्हन्तमरिष्टनेमि पादवन्दको निर्गतः, 'तं' तत्=तस्मात् कारणात् , 'णायमेयं अरहया' ज्ञातमेतदहता, 'विण्णायमेयं अरहया' विज्ञातमेतदर्हता-एतमन्मया कृतं सर्व कर्म अर्हतारिष्टनेमिना ज्ञातं सामान्यरूपेण, विज्ञातं विशेषरूपेण भविष्यति, 'सुयमेयं अर्हता' श्रुतमेतदर्हता-कस्मादपि देवविशेषाद्वा भगवता श्रुतं भविष्यति, 'सिट्ठमेयं अरहया भविस्सइ कण्हस्स वासुदेवस्स' शिष्टमेतदर्हता भविष्यति कृष्णाय वासुदेवाय कृष्णाय वासुदेवाय शिष्टं कथितं भविष्यतीति,'तं न नज्जइ णं कण्हे वासुदेवे ममं केणवि कुमारेणं मारिस्सइ' तद् न ज्ञायते खलु कृष्णो वासुदेवो मां केनापि कुमारेण मारयिष्यति, 'अपि' शब्दो निश्चये; 'त्ति कट्ट भीए' इति कृला भीतः भययुक्तोऽसौ 'कृष्णो वासुदेवो राजमार्गेण समागमिष्यतीत्यतो ओर जाने के लिये तैयार हुए। इधर सूर्योदय होते ही सोमिल ब्राह्मण ने मनमें सोचा कि कृष्ण वासुदेव भगवान् के चरण वन्दन को गये हैं और भगवान् सर्वज्ञ हैं, उनसे कोई बात छिपी हुई नहीं है, वे सारा वृत्तान्त कृष्ण वासुदेव को कह देंगे। कृष्ण वासुदेव इस वृत्तान्त को जानकर न जाने मुझे किस कुमौत से मारेंगे ! ऐसा विचार कर भयभीत हो उस सोमिलने द्वारका से ઉપર બેસીને પિતાને સ્થાને દ્વારકા નગરી તરફ જાવા તૈયાર થયા. આ બાજુ સૂર્યોદય થતાંજ મિલ બ્રાહ્મણે મનમાં વિચાર કર્યો કે કૃષ્ણ વાસુદેવ ભગવાનના ચરણવંદન માટે ગયા છે, અને ભગવાન સર્વજ્ઞ છે, તેનાથી કંઈ વાત છાની નથી, તેઓ સર્વ વૃત્તાન્ત કૃષ્ણ વાસુદેવને કહી દેશે. કૃષ્ણ વાસુદેવ તે વૃત્તાન્તને જાણ મને કેવા કુમોતે મારી નાખશે, એમ વિચારી ભયભીત થઈ તે મિલે દ્વારકાથી ભાગી જવા વિચાર કર્યો. શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy